कश्यपमेरु

Sanskrit edit

Alternative scripts edit

Etymology edit

From कश्यप (kaśyapa) +‎ मेरु (meru), which is the ancient name of Kashmir, according to the rājataraṃgiṇī. Compare कश्यपमीर (kaśyapamīra), which is from कश्यप (kaśyapa) +‎ मीर (mīra).

Pronunciation edit

Proper noun edit

कश्यपमेरु (kaśyapameru) stemm

  1. Kashmir

Declension edit

Masculine u-stem declension of कश्यपमेरु (kaśyapameru)
Singular Dual Plural
Nominative कश्यपमेरुः
kaśyapameruḥ
कश्यपमेरू
kaśyapamerū
कश्यपमेरवः
kaśyapameravaḥ
Vocative कश्यपमेरो
kaśyapamero
कश्यपमेरू
kaśyapamerū
कश्यपमेरवः
kaśyapameravaḥ
Accusative कश्यपमेरुम्
kaśyapamerum
कश्यपमेरू
kaśyapamerū
कश्यपमेरून्
kaśyapamerūn
Instrumental कश्यपमेरुणा / कश्यपमेर्वा¹
kaśyapameruṇā / kaśyapamervā¹
कश्यपमेरुभ्याम्
kaśyapamerubhyām
कश्यपमेरुभिः
kaśyapamerubhiḥ
Dative कश्यपमेरवे / कश्यपमेर्वे¹
kaśyapamerave / kaśyapamerve¹
कश्यपमेरुभ्याम्
kaśyapamerubhyām
कश्यपमेरुभ्यः
kaśyapamerubhyaḥ
Ablative कश्यपमेरोः / कश्यपमेर्वः¹
kaśyapameroḥ / kaśyapamervaḥ¹
कश्यपमेरुभ्याम्
kaśyapamerubhyām
कश्यपमेरुभ्यः
kaśyapamerubhyaḥ
Genitive कश्यपमेरोः / कश्यपमेर्वः¹
kaśyapameroḥ / kaśyapamervaḥ¹
कश्यपमेर्वोः
kaśyapamervoḥ
कश्यपमेरूणाम्
kaśyapamerūṇām
Locative कश्यपमेरौ
kaśyapamerau
कश्यपमेर्वोः
kaśyapamervoḥ
कश्यपमेरुषु
kaśyapameruṣu
Notes
  • ¹Vedic