Sanskrit edit

Pronunciation edit

Etymology 1 edit

From Proto-Indo-Iranian *kaćyápas ~ *kasćápas (turtle, tortoise). Cognate with Avestan 𐬐𐬀𐬯𐬌𐬌𐬀𐬞𐬀 (kasiiapa), Sogdian [script needed] (kyšph), Khotanese [script needed] (khuysaa), Persian کشف (kašaf, turtle, tortoise). Related to कच्छप (kacchapa), a later formation.

Noun edit

कश्यप (kaśyápa) stemm

  1. a tortoise
    Synonym: कूर्म (kūrma)
Declension edit
Masculine a-stem declension of कश्यप (kaśyápa)
Singular Dual Plural
Nominative कश्यपः
kaśyápaḥ
कश्यपौ / कश्यपा¹
kaśyápau / kaśyápā¹
कश्यपाः / कश्यपासः¹
kaśyápāḥ / kaśyápāsaḥ¹
Vocative कश्यप
káśyapa
कश्यपौ / कश्यपा¹
káśyapau / káśyapā¹
कश्यपाः / कश्यपासः¹
káśyapāḥ / káśyapāsaḥ¹
Accusative कश्यपम्
kaśyápam
कश्यपौ / कश्यपा¹
kaśyápau / kaśyápā¹
कश्यपान्
kaśyápān
Instrumental कश्यपेन
kaśyápena
कश्यपाभ्याम्
kaśyápābhyām
कश्यपैः / कश्यपेभिः¹
kaśyápaiḥ / kaśyápebhiḥ¹
Dative कश्यपाय
kaśyápāya
कश्यपाभ्याम्
kaśyápābhyām
कश्यपेभ्यः
kaśyápebhyaḥ
Ablative कश्यपात्
kaśyápāt
कश्यपाभ्याम्
kaśyápābhyām
कश्यपेभ्यः
kaśyápebhyaḥ
Genitive कश्यपस्य
kaśyápasya
कश्यपयोः
kaśyápayoḥ
कश्यपानाम्
kaśyápānām
Locative कश्यपे
kaśyápe
कश्यपयोः
kaśyápayoḥ
कश्यपेषु
kaśyápeṣu
Notes
  • ¹Vedic

Etymology 2 edit

Adjective edit

कश्यप (kaśyápa) stem

  1. having black teeth
Declension edit
Masculine a-stem declension of कश्यप (kaśyapa)
Singular Dual Plural
Nominative कश्यपः
kaśyapaḥ
कश्यपौ / कश्यपा¹
kaśyapau / kaśyapā¹
कश्यपाः / कश्यपासः¹
kaśyapāḥ / kaśyapāsaḥ¹
Vocative कश्यप
kaśyapa
कश्यपौ / कश्यपा¹
kaśyapau / kaśyapā¹
कश्यपाः / कश्यपासः¹
kaśyapāḥ / kaśyapāsaḥ¹
Accusative कश्यपम्
kaśyapam
कश्यपौ / कश्यपा¹
kaśyapau / kaśyapā¹
कश्यपान्
kaśyapān
Instrumental कश्यपेन
kaśyapena
कश्यपाभ्याम्
kaśyapābhyām
कश्यपैः / कश्यपेभिः¹
kaśyapaiḥ / kaśyapebhiḥ¹
Dative कश्यपाय
kaśyapāya
कश्यपाभ्याम्
kaśyapābhyām
कश्यपेभ्यः
kaśyapebhyaḥ
Ablative कश्यपात्
kaśyapāt
कश्यपाभ्याम्
kaśyapābhyām
कश्यपेभ्यः
kaśyapebhyaḥ
Genitive कश्यपस्य
kaśyapasya
कश्यपयोः
kaśyapayoḥ
कश्यपानाम्
kaśyapānām
Locative कश्यपे
kaśyape
कश्यपयोः
kaśyapayoḥ
कश्यपेषु
kaśyapeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कश्यपा (kaśyapā)
Singular Dual Plural
Nominative कश्यपा
kaśyapā
कश्यपे
kaśyape
कश्यपाः
kaśyapāḥ
Vocative कश्यपे
kaśyape
कश्यपे
kaśyape
कश्यपाः
kaśyapāḥ
Accusative कश्यपाम्
kaśyapām
कश्यपे
kaśyape
कश्यपाः
kaśyapāḥ
Instrumental कश्यपया / कश्यपा¹
kaśyapayā / kaśyapā¹
कश्यपाभ्याम्
kaśyapābhyām
कश्यपाभिः
kaśyapābhiḥ
Dative कश्यपायै
kaśyapāyai
कश्यपाभ्याम्
kaśyapābhyām
कश्यपाभ्यः
kaśyapābhyaḥ
Ablative कश्यपायाः / कश्यपायै²
kaśyapāyāḥ / kaśyapāyai²
कश्यपाभ्याम्
kaśyapābhyām
कश्यपाभ्यः
kaśyapābhyaḥ
Genitive कश्यपायाः / कश्यपायै²
kaśyapāyāḥ / kaśyapāyai²
कश्यपयोः
kaśyapayoḥ
कश्यपानाम्
kaśyapānām
Locative कश्यपायाम्
kaśyapāyām
कश्यपयोः
kaśyapayoḥ
कश्यपासु
kaśyapāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कश्यप (kaśyapa)
Singular Dual Plural
Nominative कश्यपम्
kaśyapam
कश्यपे
kaśyape
कश्यपानि / कश्यपा¹
kaśyapāni / kaśyapā¹
Vocative कश्यप
kaśyapa
कश्यपे
kaśyape
कश्यपानि / कश्यपा¹
kaśyapāni / kaśyapā¹
Accusative कश्यपम्
kaśyapam
कश्यपे
kaśyape
कश्यपानि / कश्यपा¹
kaśyapāni / kaśyapā¹
Instrumental कश्यपेन
kaśyapena
कश्यपाभ्याम्
kaśyapābhyām
कश्यपैः / कश्यपेभिः¹
kaśyapaiḥ / kaśyapebhiḥ¹
Dative कश्यपाय
kaśyapāya
कश्यपाभ्याम्
kaśyapābhyām
कश्यपेभ्यः
kaśyapebhyaḥ
Ablative कश्यपात्
kaśyapāt
कश्यपाभ्याम्
kaśyapābhyām
कश्यपेभ्यः
kaśyapebhyaḥ
Genitive कश्यपस्य
kaśyapasya
कश्यपयोः
kaśyapayoḥ
कश्यपानाम्
kaśyapānām
Locative कश्यपे
kaśyape
कश्यपयोः
kaśyapayoḥ
कश्यपेषु
kaśyapeṣu
Notes
  • ¹Vedic

Etymology 3 edit

Proper noun edit

कश्यप (kaśyápa) stemm

  1. (Hinduism) name of a sage, who is considered to be the author of some of the hymns of the Rigveda; one of the seven Saptarishis; the father of the Ādityas
Descendants edit