कामबद्ध

Sanskrit edit

Alternative scripts edit

Etymology edit

From काम (kāma) +‎ बद्ध (baddha).

Pronunciation edit

  • (Vedic) IPA(key): /kɑː.mɐ.bɐd.dʱɐ/, [kɑː.mɐ.bɐd̚.dʱɐ]
  • (Classical) IPA(key): /kɑː.mɐˈbɐd̪.d̪ʱɐ/, [kɑː.mɐˈbɐd̪̚.d̪ʱɐ]

Adjective edit

कामबद्ध (kāma·baddha)

  1. bound by love

Declension edit

Masculine a-stem declension of काम·बद्ध (kāma·baddha)
Singular Dual Plural
Nominative काम·बद्धः
kāma·baddhaḥ
काम·बद्धौ / काम·बद्धा¹
kāma·baddhau / kāma·baddhā¹
काम·बद्धाः / काम·बद्धासः¹
kāma·baddhāḥ / kāma·baddhāsaḥ¹
Vocative काम·बद्ध
kāma·baddha
काम·बद्धौ / काम·बद्धा¹
kāma·baddhau / kāma·baddhā¹
काम·बद्धाः / काम·बद्धासः¹
kāma·baddhāḥ / kāma·baddhāsaḥ¹
Accusative काम·बद्धम्
kāma·baddham
काम·बद्धौ / काम·बद्धा¹
kāma·baddhau / kāma·baddhā¹
काम·बद्धान्
kāma·baddhān
Instrumental काम·बद्धेन
kāma·baddhena
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धैः / काम·बद्धेभिः¹
kāma·baddhaiḥ / kāma·baddhebhiḥ¹
Dative काम·बद्धाय
kāma·baddhāya
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धेभ्यः
kāma·baddhebhyaḥ
Ablative काम·बद्धात्
kāma·baddhāt
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धेभ्यः
kāma·baddhebhyaḥ
Genitive काम·बद्धस्य
kāma·baddhasya
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धानाम्
kāma·baddhānām
Locative काम·बद्धे
kāma·baddhe
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धेषु
kāma·baddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of काम·बद्धा (kāma·baddhā)
Singular Dual Plural
Nominative काम·बद्धा
kāma·baddhā
काम·बद्धे
kāma·baddhe
काम·बद्धाः
kāma·baddhāḥ
Vocative काम·बद्धे
kāma·baddhe
काम·बद्धे
kāma·baddhe
काम·बद्धाः
kāma·baddhāḥ
Accusative काम·बद्धाम्
kāma·baddhām
काम·बद्धे
kāma·baddhe
काम·बद्धाः
kāma·baddhāḥ
Instrumental काम·बद्धया / काम·बद्धा¹
kāma·baddhayā / kāma·baddhā¹
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धाभिः
kāma·baddhābhiḥ
Dative काम·बद्धायै
kāma·baddhāyai
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धाभ्यः
kāma·baddhābhyaḥ
Ablative काम·बद्धायाः / काम·बद्धायै²
kāma·baddhāyāḥ / kāma·baddhāyai²
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धाभ्यः
kāma·baddhābhyaḥ
Genitive काम·बद्धायाः / काम·बद्धायै²
kāma·baddhāyāḥ / kāma·baddhāyai²
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धानाम्
kāma·baddhānām
Locative काम·बद्धायाम्
kāma·baddhāyām
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धासु
kāma·baddhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काम·बद्ध (kāma·baddha)
Singular Dual Plural
Nominative काम·बद्धम्
kāma·baddham
काम·बद्धे
kāma·baddhe
काम·बद्धानि / काम·बद्धा¹
kāma·baddhāni / kāma·baddhā¹
Vocative काम·बद्ध
kāma·baddha
काम·बद्धे
kāma·baddhe
काम·बद्धानि / काम·बद्धा¹
kāma·baddhāni / kāma·baddhā¹
Accusative काम·बद्धम्
kāma·baddham
काम·बद्धे
kāma·baddhe
काम·बद्धानि / काम·बद्धा¹
kāma·baddhāni / kāma·baddhā¹
Instrumental काम·बद्धेन
kāma·baddhena
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धैः / काम·बद्धेभिः¹
kāma·baddhaiḥ / kāma·baddhebhiḥ¹
Dative काम·बद्धाय
kāma·baddhāya
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धेभ्यः
kāma·baddhebhyaḥ
Ablative काम·बद्धात्
kāma·baddhāt
काम·बद्धाभ्याम्
kāma·baddhābhyām
काम·बद्धेभ्यः
kāma·baddhebhyaḥ
Genitive काम·बद्धस्य
kāma·baddhasya
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धानाम्
kāma·baddhānām
Locative काम·बद्धे
kāma·baddhe
काम·बद्धयोः
kāma·baddhayoḥ
काम·बद्धेषु
kāma·baddheṣu
Notes
  • ¹Vedic

References edit