कुत्सयति

Sanskrit edit

Alternative scripts edit

Etymology edit

Related to कुत्सा (kutsā, contempt, blame).

Pronunciation edit

Verb edit

कुत्सयति (kutsayati) third-singular present indicative (root कुत्स्, class 10, type P)

  1. to abuse, blame, despise, revile, contemn

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कुत्सयितुम् (kutsáyitum)
Undeclinable
Infinitive कुत्सयितुम्
kutsáyitum
Gerund कुत्सित्वा
kutsitvā́
Participles
Masculine/Neuter Gerundive कुत्सयितव्य / कुत्सनीय
kutsayitavyá / kutsanī́ya
Feminine Gerundive कुत्सयितव्या / कुत्सनीया
kutsayitavyā́ / kutsanī́yā
Masculine/Neuter Past Passive Participle कुत्सित
kutsitá
Feminine Past Passive Participle कुत्सिता
kutsitā́
Masculine/Neuter Past Active Participle कुत्सितवत्
kutsitávat
Feminine Past Active Participle कुत्सितवती
kutsitávatī
Present: कुत्सयति (kutsáyati), कुत्सयते (kutsáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कुत्सयति
kutsáyati
कुत्सयतः
kutsáyataḥ
कुत्सयन्ति
kutsáyanti
कुत्सयते
kutsáyate
कुत्सयेते
kutsáyete
कुत्सयन्ते
kutsáyante
Second कुत्सयसि
kutsáyasi
कुत्सयथः
kutsáyathaḥ
कुत्सयथ
kutsáyatha
कुत्सयसे
kutsáyase
कुत्सयेथे
kutsáyethe
कुत्सयध्वे
kutsáyadhve
First कुत्सयामि
kutsáyāmi
कुत्सयावः
kutsáyāvaḥ
कुत्सयामः
kutsáyāmaḥ
कुत्सये
kutsáye
कुत्सयावहे
kutsáyāvahe
कुत्सयामहे
kutsáyāmahe
Imperative
Third कुत्सयतु
kutsáyatu
कुत्सयताम्
kutsáyatām
कुत्सयन्तु
kutsáyantu
कुत्सयताम्
kutsáyatām
कुत्सयेताम्
kutsáyetām
कुत्सयन्ताम्
kutsáyantām
Second कुत्सय
kutsáya
कुत्सयतम्
kutsáyatam
कुत्सयत
kutsáyata
कुत्सयस्व
kutsáyasva
कुत्सयेथाम्
kutsáyethām
कुत्सयध्वम्
kutsáyadhvam
First कुत्सयानि
kutsáyāni
कुत्सयाव
kutsáyāva
कुत्सयाम
kutsáyāma
कुत्सयै
kutsáyai
कुत्सयावहै
kutsáyāvahai
कुत्सयामहै
kutsáyāmahai
Optative/Potential
Third कुत्सयेत्
kutsáyet
कुत्सयेताम्
kutsáyetām
कुत्सयेयुः
kutsáyeyuḥ
कुत्सयेत
kutsáyeta
कुत्सयेयाताम्
kutsáyeyātām
कुत्सयेरन्
kutsáyeran
Second कुत्सयेः
kutsáyeḥ
कुत्सयेतम्
kutsáyetam
कुत्सयेत
kutsáyeta
कुत्सयेथाः
kutsáyethāḥ
कुत्सयेयाथाम्
kutsáyeyāthām
कुत्सयेध्वम्
kutsáyedhvam
First कुत्सयेयम्
kutsáyeyam
कुत्सयेव
kutsáyeva
कुत्सयेम
kutsáyema
कुत्सयेय
kutsáyeya
कुत्सयेवहि
kutsáyevahi
कुत्सयेमहि
kutsáyemahi
Participles
कुत्सयत्
kutsáyat
कुत्सयमान / कुत्सयान¹
kutsáyamāna / kutsayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अकुत्सयत् (ákutsayat), अकुत्सयत (ákutsayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकुत्सयत्
ákutsayat
अकुत्सयताम्
ákutsayatām
अकुत्सयन्
ákutsayan
अकुत्सयत
ákutsayata
अकुत्सयेताम्
ákutsayetām
अकुत्सयन्त
ákutsayanta
Second अकुत्सयः
ákutsayaḥ
अकुत्सयतम्
ákutsayatam
अकुत्सयत
ákutsayata
अकुत्सयथाः
ákutsayathāḥ
अकुत्सयेथाम्
ákutsayethām
अकुत्सयध्वम्
ákutsayadhvam
First अकुत्सयम्
ákutsayam
अकुत्सयाव
ákutsayāva
अकुत्सयाम
ákutsayāma
अकुत्सये
ákutsaye
अकुत्सयावहि
ákutsayāvahi
अकुत्सयामहि
ákutsayāmahi
Future: कुत्सयिष्यति (kutsayiṣyáti), कुत्सयिष्यते (kutsayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कुत्सयिष्यति
kutsayiṣyáti
कुत्सयिष्यतः
kutsayiṣyátaḥ
कुत्सयिष्यन्ति
kutsayiṣyánti
कुत्सयिष्यते
kutsayiṣyáte
कुत्सयिष्येते
kutsayiṣyéte
कुत्सयिष्यन्ते
kutsayiṣyánte
Second कुत्सयिष्यसि
kutsayiṣyási
कुत्सयिष्यथः
kutsayiṣyáthaḥ
कुत्सयिष्यथ
kutsayiṣyátha
कुत्सयिष्यसे
kutsayiṣyáse
कुत्सयिष्येथे
kutsayiṣyéthe
कुत्सयिष्यध्वे
kutsayiṣyádhve
First कुत्सयिष्यामि
kutsayiṣyā́mi
कुत्सयिष्यावः
kutsayiṣyā́vaḥ
कुत्सयिष्यामः
kutsayiṣyā́maḥ
कुत्सयिष्ये
kutsayiṣyé
कुत्सयिष्यावहे
kutsayiṣyā́vahe
कुत्सयिष्यामहे
kutsayiṣyā́mahe
Participles
कुत्सयिष्यत्
kutsayiṣyát
कुत्सयिष्यमाण
kutsayiṣyámāṇa
Conditional: अकुत्सयिष्यत् (ákutsayiṣyat), अकुत्सयिष्यत (ákutsayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकुत्सयिष्यत्
ákutsayiṣyat
अकुत्सयिष्यताम्
ákutsayiṣyatām
अकुत्सयिष्यन्
ákutsayiṣyan
अकुत्सयिष्यत
ákutsayiṣyata
अकुत्सयिष्येताम्
ákutsayiṣyetām
अकुत्सयिष्यन्त
ákutsayiṣyanta
Second अकुत्सयिष्यः
ákutsayiṣyaḥ
अकुत्सयिष्यतम्
ákutsayiṣyatam
अकुत्सयिष्यत
ákutsayiṣyata
अकुत्सयिष्यथाः
ákutsayiṣyathāḥ
अकुत्सयिष्येथाम्
ákutsayiṣyethām
अकुत्सयिष्यध्वम्
ákutsayiṣyadhvam
First अकुत्सयिष्यम्
ákutsayiṣyam
अकुत्सयिष्याव
ákutsayiṣyāva
अकुत्सयिष्याम
ákutsayiṣyāma
अकुत्सयिष्ये
ákutsayiṣye
अकुत्सयिष्यावहि
ákutsayiṣyāvahi
अकुत्सयिष्यामहि
ákutsayiṣyāmahi
Benedictive/Precative: कुत्स्यात् (kutsyā́t), कुत्सयिषीष्ट (kutsayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कुत्स्यात्
kutsyā́t
कुत्स्यास्ताम्
kutsyā́stām
कुत्स्यासुः
kutsyā́suḥ
कुत्सयिषीष्ट
kutsayiṣīṣṭá
कुत्सयिषीयास्ताम्¹
kutsayiṣīyā́stām¹
कुत्सयिषीरन्
kutsayiṣīrán
Second कुत्स्याः
kutsyā́ḥ
कुत्स्यास्तम्
kutsyā́stam
कुत्स्यास्त
kutsyā́sta
कुत्सयिषीष्ठाः
kutsayiṣīṣṭhā́ḥ
कुत्सयिषीयास्थाम्¹
kutsayiṣīyā́sthām¹
कुत्सयिषीढ्वम्
kutsayiṣīḍhvám
First कुत्स्यासम्
kutsyā́sam
कुत्स्यास्व
kutsyā́sva
कुत्स्यास्म
kutsyā́sma
कुत्सयिषीय
kutsayiṣīyá
कुत्सयिषीवहि
kutsayiṣīváhi
कुत्सयिषीमहि
kutsayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: कुत्सयाञ्चकार (kutsayāñcakā́ra) or कुत्सयाम्बभूव (kutsayāmbabhū́va) or कुत्सयामास (kutsayāmā́sa), कुत्सयाञ्चक्रे (kutsayāñcakré) or कुत्सयाम्बभूव (kutsayāmbabhū́va) or कुत्सयामास (kutsayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कुत्सयाञ्चकार / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakā́ra / kutsayāmbabhū́va / kutsayāmā́sa
कुत्सयाञ्चक्रतुः / कुत्सयाम्बभूवतुः / कुत्सयामासतुः
kutsayāñcakrátuḥ / kutsayāmbabhūvátuḥ / kutsayāmāsátuḥ
कुत्सयाञ्चक्रुः / कुत्सयाम्बभूवुः / कुत्सयामासुः
kutsayāñcakrúḥ / kutsayāmbabhūvúḥ / kutsayāmāsúḥ
कुत्सयाञ्चक्रे / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakré / kutsayāmbabhū́va / kutsayāmā́sa
कुत्सयाञ्चक्राते / कुत्सयाम्बभूवतुः / कुत्सयामासतुः
kutsayāñcakrā́te / kutsayāmbabhūvátuḥ / kutsayāmāsátuḥ
कुत्सयाञ्चक्रिरे / कुत्सयाम्बभूवुः / कुत्सयामासुः
kutsayāñcakriré / kutsayāmbabhūvúḥ / kutsayāmāsúḥ
Second कुत्सयाञ्चकर्थ / कुत्सयाम्बभूविथ / कुत्सयामासिथ
kutsayāñcakártha / kutsayāmbabhū́vitha / kutsayāmā́sitha
कुत्सयाञ्चक्रथुः / कुत्सयाम्बभूवथुः / कुत्सयामासथुः
kutsayāñcakráthuḥ / kutsayāmbabhūváthuḥ / kutsayāmāsáthuḥ
कुत्सयाञ्चक्र / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakrá / kutsayāmbabhūvá / kutsayāmāsá
कुत्सयाञ्चकृषे / कुत्सयाम्बभूविथ / कुत्सयामासिथ
kutsayāñcakṛṣé / kutsayāmbabhū́vitha / kutsayāmā́sitha
कुत्सयाञ्चक्राथे / कुत्सयाम्बभूवथुः / कुत्सयामासथुः
kutsayāñcakrā́the / kutsayāmbabhūváthuḥ / kutsayāmāsáthuḥ
कुत्सयाञ्चकृध्वे / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakṛdhvé / kutsayāmbabhūvá / kutsayāmāsá
First कुत्सयाञ्चकर / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakára / kutsayāmbabhū́va / kutsayāmā́sa
कुत्सयाञ्चकृव / कुत्सयाम्बभूविव / कुत्सयामासिव
kutsayāñcakṛvá / kutsayāmbabhūvivá / kutsayāmāsivá
कुत्सयाञ्चकृम / कुत्सयाम्बभूविम / कुत्सयामासिम
kutsayāñcakṛmá / kutsayāmbabhūvimá / kutsayāmāsimá
कुत्सयाञ्चक्रे / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakré / kutsayāmbabhū́va / kutsayāmā́sa
कुत्सयाञ्चकृवहे / कुत्सयाम्बभूविव / कुत्सयामासिव
kutsayāñcakṛváhe / kutsayāmbabhūvivá / kutsayāmāsivá
कुत्सयाञ्चकृमहे / कुत्सयाम्बभूविम / कुत्सयामासिम
kutsayāñcakṛmáhe / kutsayāmbabhūvimá / kutsayāmāsimá
Participles
कुत्सयाञ्चकृवांस् / कुत्सयाम्बभूवांस् / कुत्सयामासिवांस्
kutsayāñcakṛvā́ṃs / kutsayāmbabhūvā́ṃs / kutsayāmāsivā́ṃs
कुत्सयाञ्चक्रान / कुत्सयाम्बभूवांस् / कुत्सयामासिवांस्
kutsayāñcakrāná / kutsayāmbabhūvā́ṃs / kutsayāmāsivā́ṃs

Descendants edit

  • Tocharian B: kuts-

References edit