कोष्ठागार

Sanskrit edit

Etymology edit

कोष्ठ (koṣṭha) + अगार (agāra)

Pronunciation edit

  • (Vedic) IPA(key): /kɐwʂ.ʈʰɑː.ɡɑː.ɾɐ/
  • (Classical) IPA(key): /koːʂ.ʈʰɑːˈɡɑː.ɾɐ/
  • Hyphenation: कोष्‧ठा‧गार

Noun edit

कोष्ठागार (koṣṭhāgāra) stemn

  1. a storeroom, store

Declension edit

Neuter a-stem declension of कोष्ठागार (koṣṭhāgāra)
Singular Dual Plural
Nominative कोष्ठागारम्
koṣṭhāgāram
कोष्ठागारे
koṣṭhāgāre
कोष्ठागाराणि / कोष्ठागारा¹
koṣṭhāgārāṇi / koṣṭhāgārā¹
Vocative कोष्ठागार
koṣṭhāgāra
कोष्ठागारे
koṣṭhāgāre
कोष्ठागाराणि / कोष्ठागारा¹
koṣṭhāgārāṇi / koṣṭhāgārā¹
Accusative कोष्ठागारम्
koṣṭhāgāram
कोष्ठागारे
koṣṭhāgāre
कोष्ठागाराणि / कोष्ठागारा¹
koṣṭhāgārāṇi / koṣṭhāgārā¹
Instrumental कोष्ठागारेण
koṣṭhāgāreṇa
कोष्ठागाराभ्याम्
koṣṭhāgārābhyām
कोष्ठागारैः / कोष्ठागारेभिः¹
koṣṭhāgāraiḥ / koṣṭhāgārebhiḥ¹
Dative कोष्ठागाराय
koṣṭhāgārāya
कोष्ठागाराभ्याम्
koṣṭhāgārābhyām
कोष्ठागारेभ्यः
koṣṭhāgārebhyaḥ
Ablative कोष्ठागारात्
koṣṭhāgārāt
कोष्ठागाराभ्याम्
koṣṭhāgārābhyām
कोष्ठागारेभ्यः
koṣṭhāgārebhyaḥ
Genitive कोष्ठागारस्य
koṣṭhāgārasya
कोष्ठागारयोः
koṣṭhāgārayoḥ
कोष्ठागाराणाम्
koṣṭhāgārāṇām
Locative कोष्ठागारे
koṣṭhāgāre
कोष्ठागारयोः
koṣṭhāgārayoḥ
कोष्ठागारेषु
koṣṭhāgāreṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

References edit