कोष्ठागारिक

Sanskrit edit

Etymology edit

कोष्ठागार (koṣṭhāgāra) + -इक (-ika)

Pronunciation edit

  • (Vedic) IPA(key): /kɐwʂ.ʈʰɑː.ɡɑː.ɾi.kɐ/
  • (Classical) IPA(key): /koːʂ.ʈʰɑːˈɡɑː.ɾi.kɐ/
  • Hyphenation: कोष्‧ठा‧गा‧रि‧क

Noun edit

कोष्ठागारिक (koṣṭhāgārika) stemm

  1. a storekeeper

Declension edit

Masculine a-stem declension of कोष्ठागारिक (koṣṭhāgārika)
Singular Dual Plural
Nominative कोष्ठागारिकः
koṣṭhāgārikaḥ
कोष्ठागारिकौ / कोष्ठागारिका¹
koṣṭhāgārikau / koṣṭhāgārikā¹
कोष्ठागारिकाः / कोष्ठागारिकासः¹
koṣṭhāgārikāḥ / koṣṭhāgārikāsaḥ¹
Vocative कोष्ठागारिक
koṣṭhāgārika
कोष्ठागारिकौ / कोष्ठागारिका¹
koṣṭhāgārikau / koṣṭhāgārikā¹
कोष्ठागारिकाः / कोष्ठागारिकासः¹
koṣṭhāgārikāḥ / koṣṭhāgārikāsaḥ¹
Accusative कोष्ठागारिकम्
koṣṭhāgārikam
कोष्ठागारिकौ / कोष्ठागारिका¹
koṣṭhāgārikau / koṣṭhāgārikā¹
कोष्ठागारिकान्
koṣṭhāgārikān
Instrumental कोष्ठागारिकेण
koṣṭhāgārikeṇa
कोष्ठागारिकाभ्याम्
koṣṭhāgārikābhyām
कोष्ठागारिकैः / कोष्ठागारिकेभिः¹
koṣṭhāgārikaiḥ / koṣṭhāgārikebhiḥ¹
Dative कोष्ठागारिकाय
koṣṭhāgārikāya
कोष्ठागारिकाभ्याम्
koṣṭhāgārikābhyām
कोष्ठागारिकेभ्यः
koṣṭhāgārikebhyaḥ
Ablative कोष्ठागारिकात्
koṣṭhāgārikāt
कोष्ठागारिकाभ्याम्
koṣṭhāgārikābhyām
कोष्ठागारिकेभ्यः
koṣṭhāgārikebhyaḥ
Genitive कोष्ठागारिकस्य
koṣṭhāgārikasya
कोष्ठागारिकयोः
koṣṭhāgārikayoḥ
कोष्ठागारिकाणाम्
koṣṭhāgārikāṇām
Locative कोष्ठागारिके
koṣṭhāgārike
कोष्ठागारिकयोः
koṣṭhāgārikayoḥ
कोष्ठागारिकेषु
koṣṭhāgārikeṣu
Notes
  • ¹Vedic

Descendants edit

References edit