क्षुद्र

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kʂʊd̪.ɾᵊ/, [kʃʊd̪.ɾᵊ]

Etymology 1 edit

Learned borrowing from Sanskrit क्षुद्र (kṣudra).

Adjective edit

क्षुद्र (kṣudra) (indeclinable)

  1. unimportant
  2. minor, minute, small
  3. insubstantial

Etymology 2 edit

Learned borrowing from Sanskrit शूद्र (śūdra).

Noun edit

क्षुद्र (kṣudram

  1. Alternative form of शूद्र (śūdra).
Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *kšudrás (minute, tiny; dispersed), from Proto-Indo-European *k⁽ʷ⁾sewd- (to disperse, disintegrate). Cognate with Avestan 𐬑𐬱𐬎𐬛𐬭𐬀 (xšudra, liquid). Compare also क्षुल्ल (kṣulla, small) and क्षुद् (kṣud, to crush).

Pronunciation edit

Adjective edit

क्षुद्र (kṣudrá) stem

  1. very small, minute, diminutive
  2. little, trifling
  3. mean, low, vile

Declension edit

Masculine a-stem declension of क्षुद्र (kṣudrá)
Singular Dual Plural
Nominative क्षुद्रः
kṣudráḥ
क्षुद्रौ / क्षुद्रा¹
kṣudraú / kṣudrā́¹
क्षुद्राः / क्षुद्रासः¹
kṣudrā́ḥ / kṣudrā́saḥ¹
Vocative क्षुद्र
kṣúdra
क्षुद्रौ / क्षुद्रा¹
kṣúdrau / kṣúdrā¹
क्षुद्राः / क्षुद्रासः¹
kṣúdrāḥ / kṣúdrāsaḥ¹
Accusative क्षुद्रम्
kṣudrám
क्षुद्रौ / क्षुद्रा¹
kṣudraú / kṣudrā́¹
क्षुद्रान्
kṣudrā́n
Instrumental क्षुद्रेण
kṣudréṇa
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रैः / क्षुद्रेभिः¹
kṣudraíḥ / kṣudrébhiḥ¹
Dative क्षुद्राय
kṣudrā́ya
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Ablative क्षुद्रात्
kṣudrā́t
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Genitive क्षुद्रस्य
kṣudrásya
क्षुद्रयोः
kṣudráyoḥ
क्षुद्राणाम्
kṣudrā́ṇām
Locative क्षुद्रे
kṣudré
क्षुद्रयोः
kṣudráyoḥ
क्षुद्रेषु
kṣudréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुद्रा (kṣudrā́)
Singular Dual Plural
Nominative क्षुद्रा
kṣudrā́
क्षुद्रे
kṣudré
क्षुद्राः
kṣudrā́ḥ
Vocative क्षुद्रे
kṣúdre
क्षुद्रे
kṣúdre
क्षुद्राः
kṣúdrāḥ
Accusative क्षुद्राम्
kṣudrā́m
क्षुद्रे
kṣudré
क्षुद्राः
kṣudrā́ḥ
Instrumental क्षुद्रया / क्षुद्रा¹
kṣudráyā / kṣudrā́¹
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्राभिः
kṣudrā́bhiḥ
Dative क्षुद्रायै
kṣudrā́yai
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्राभ्यः
kṣudrā́bhyaḥ
Ablative क्षुद्रायाः / क्षुद्रायै²
kṣudrā́yāḥ / kṣudrā́yai²
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्राभ्यः
kṣudrā́bhyaḥ
Genitive क्षुद्रायाः / क्षुद्रायै²
kṣudrā́yāḥ / kṣudrā́yai²
क्षुद्रयोः
kṣudráyoḥ
क्षुद्राणाम्
kṣudrā́ṇām
Locative क्षुद्रायाम्
kṣudrā́yām
क्षुद्रयोः
kṣudráyoḥ
क्षुद्रासु
kṣudrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुद्र (kṣudrá)
Singular Dual Plural
Nominative क्षुद्रम्
kṣudrám
क्षुद्रे
kṣudré
क्षुद्राणि / क्षुद्रा¹
kṣudrā́ṇi / kṣudrā́¹
Vocative क्षुद्र
kṣúdra
क्षुद्रे
kṣúdre
क्षुद्राणि / क्षुद्रा¹
kṣúdrāṇi / kṣúdrā¹
Accusative क्षुद्रम्
kṣudrám
क्षुद्रे
kṣudré
क्षुद्राणि / क्षुद्रा¹
kṣudrā́ṇi / kṣudrā́¹
Instrumental क्षुद्रेण
kṣudréṇa
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रैः / क्षुद्रेभिः¹
kṣudraíḥ / kṣudrébhiḥ¹
Dative क्षुद्राय
kṣudrā́ya
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Ablative क्षुद्रात्
kṣudrā́t
क्षुद्राभ्याम्
kṣudrā́bhyām
क्षुद्रेभ्यः
kṣudrébhyaḥ
Genitive क्षुद्रस्य
kṣudrásya
क्षुद्रयोः
kṣudráyoḥ
क्षुद्राणाम्
kṣudrā́ṇām
Locative क्षुद्रे
kṣudré
क्षुद्रयोः
kṣudráyoḥ
क्षुद्रेषु
kṣudréṣu
Notes
  • ¹Vedic

Descendants edit

Noun edit

क्षुद्र (kṣudra) stemm

  1. a small particle of rice

Declension edit

Masculine a-stem declension of क्षुद्र (kṣudra)
Singular Dual Plural
Nominative क्षुद्रः
kṣudraḥ
क्षुद्रौ / क्षुद्रा¹
kṣudrau / kṣudrā¹
क्षुद्राः / क्षुद्रासः¹
kṣudrāḥ / kṣudrāsaḥ¹
Vocative क्षुद्र
kṣudra
क्षुद्रौ / क्षुद्रा¹
kṣudrau / kṣudrā¹
क्षुद्राः / क्षुद्रासः¹
kṣudrāḥ / kṣudrāsaḥ¹
Accusative क्षुद्रम्
kṣudram
क्षुद्रौ / क्षुद्रा¹
kṣudrau / kṣudrā¹
क्षुद्रान्
kṣudrān
Instrumental क्षुद्रेण
kṣudreṇa
क्षुद्राभ्याम्
kṣudrābhyām
क्षुद्रैः / क्षुद्रेभिः¹
kṣudraiḥ / kṣudrebhiḥ¹
Dative क्षुद्राय
kṣudrāya
क्षुद्राभ्याम्
kṣudrābhyām
क्षुद्रेभ्यः
kṣudrebhyaḥ
Ablative क्षुद्रात्
kṣudrāt
क्षुद्राभ्याम्
kṣudrābhyām
क्षुद्रेभ्यः
kṣudrebhyaḥ
Genitive क्षुद्रस्य
kṣudrasya
क्षुद्रयोः
kṣudrayoḥ
क्षुद्राणाम्
kṣudrāṇām
Locative क्षुद्रे
kṣudre
क्षुद्रयोः
kṣudrayoḥ
क्षुद्रेषु
kṣudreṣu
Notes
  • ¹Vedic

Noun edit

क्षुद्र (kṣudra) stemn

  1. a particle of dust, flour, meal

Declension edit

Neuter a-stem declension of क्षुद्र (kṣudra)
Singular Dual Plural
Nominative क्षुद्रम्
kṣudram
क्षुद्रे
kṣudre
क्षुद्राणि / क्षुद्रा¹
kṣudrāṇi / kṣudrā¹
Vocative क्षुद्र
kṣudra
क्षुद्रे
kṣudre
क्षुद्राणि / क्षुद्रा¹
kṣudrāṇi / kṣudrā¹
Accusative क्षुद्रम्
kṣudram
क्षुद्रे
kṣudre
क्षुद्राणि / क्षुद्रा¹
kṣudrāṇi / kṣudrā¹
Instrumental क्षुद्रेण
kṣudreṇa
क्षुद्राभ्याम्
kṣudrābhyām
क्षुद्रैः / क्षुद्रेभिः¹
kṣudraiḥ / kṣudrebhiḥ¹
Dative क्षुद्राय
kṣudrāya
क्षुद्राभ्याम्
kṣudrābhyām
क्षुद्रेभ्यः
kṣudrebhyaḥ
Ablative क्षुद्रात्
kṣudrāt
क्षुद्राभ्याम्
kṣudrābhyām
क्षुद्रेभ्यः
kṣudrebhyaḥ
Genitive क्षुद्रस्य
kṣudrasya
क्षुद्रयोः
kṣudrayoḥ
क्षुद्राणाम्
kṣudrāṇām
Locative क्षुद्रे
kṣudre
क्षुद्रयोः
kṣudrayoḥ
क्षुद्रेषु
kṣudreṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “क्षुद्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 330/2-3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 434; 439
  • Turner, Ralph Lilley (1969–1985) “kṣudrá́”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 193