Hindi edit

Etymology edit

Borrowed from Sanskrit गुप्त (gupta).

Pronunciation edit

Adjective edit

गुप्त (gupt) (indeclinable, Urdu spelling گپت)

  1. secret; private; hidden, clandestine; confidential
  2. cryptic; mysterious

See also edit

Proper noun edit

गुप्त (guptm

  1. the Gupta Empire (an ancient Indian empire which existed from the 4th century CE to the 6th century CE)

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *guptás, from Proto-Indo-Iranian *guptás, from Proto-Indo-European *gup-tó-s, from *gewp- (to cover). Cognate with Serbo-Croatian жупа (parish, region).

Pronunciation edit

Adjective edit

गुप्त (guptá) stem (root गुप्)

  1. guarded, protected (AV., etc.)
  2. hidden, secret (Bhartṛ., Pañcat., Kathās., etc.)

Usage notes edit

  • In neuter nominative singular, गुप्तम् (guptam, guptam), has the adverbial sense of "secretly."
  • In neuter locative singular, गुप्ते (gupte, gutpe), has adverbial meaning of "in a secret place."
  • Commonly used as suffix to names of Vaishya.

Declension edit

Masculine a-stem declension of गुप्त
Nom. sg. गुप्तः (guptaḥ)
Gen. sg. गुप्तस्य (guptasya)
Singular Dual Plural
Nominative गुप्तः (guptaḥ) गुप्तौ (guptau) गुप्ताः (guptāḥ)
Vocative गुप्त (gupta) गुप्तौ (guptau) गुप्ताः (guptāḥ)
Accusative गुप्तम् (guptam) गुप्तौ (guptau) गुप्तान् (guptān)
Instrumental गुप्तेन (guptena) गुप्ताभ्याम् (guptābhyām) गुप्तैः (guptaiḥ)
Dative गुप्ताय (guptāya) गुप्ताभ्याम् (guptābhyām) गुप्तेभ्यः (guptebhyaḥ)
Ablative गुप्तात् (guptāt) गुप्ताभ्याम् (guptābhyām) गुप्तेभ्यः (guptebhyaḥ)
Genitive गुप्तस्य (guptasya) गुप्तयोः (guptayoḥ) गुप्तानाम् (guptānām)
Locative गुप्ते (gupte) गुप्तयोः (guptayoḥ) गुप्तेषु (gupteṣu)
Feminine ā-stem declension of गुप्त
Nom. sg. गुप्ता (guptā)
Gen. sg. गुप्तायाः (guptāyāḥ)
Singular Dual Plural
Nominative गुप्ता (guptā) गुप्ते (gupte) गुप्ताः (guptāḥ)
Vocative गुप्ते (gupte) गुप्ते (gupte) गुप्ताः (guptāḥ)
Accusative गुप्ताम् (guptām) गुप्ते (gupte) गुप्ताः (guptāḥ)
Instrumental गुप्तया (guptayā) गुप्ताभ्याम् (guptābhyām) गुप्ताभिः (guptābhiḥ)
Dative गुप्तायै (guptāyai) गुप्ताभ्याम् (guptābhyām) गुप्ताभ्यः (guptābhyaḥ)
Ablative गुप्तायाः (guptāyāḥ) गुप्ताभ्याम् (guptābhyām) गुप्ताभ्यः (guptābhyaḥ)
Genitive गुप्तायाः (guptāyāḥ) गुप्तयोः (guptayoḥ) गुप्तानाम् (guptānām)
Locative गुप्तायाम् (guptāyām) गुप्तयोः (guptayoḥ) गुप्तासु (guptāsu)
Neuter a-stem declension of गुप्त
Nom. sg. गुप्तम् (guptam)
Gen. sg. गुप्तस्य (guptasya)
Singular Dual Plural
Nominative गुप्तम् (guptam) गुप्ते (gupte) गुप्तानि (guptāni)
Vocative गुप्त (gupta) गुप्ते (gupte) गुप्तानि (guptāni)
Accusative गुप्तम् (guptam) गुप्ते (gupte) गुप्तानि (guptāni)
Instrumental गुप्तेन (guptena) गुप्ताभ्याम् (guptābhyām) गुप्तैः (guptaiḥ)
Dative गुप्ताय (guptāya) गुप्ताभ्याम् (guptābhyām) गुप्तेभ्यः (guptebhyaḥ)
Ablative गुप्तात् (guptāt) गुप्ताभ्याम् (guptābhyām) गुप्तेभ्यः (guptebhyaḥ)
Genitive गुप्तस्य (guptasya) गुप्तयोः (guptayoḥ) गुप्तानाम् (guptānām)
Locative गुप्ते (gupte) गुप्तयोः (guptayoḥ) गुप्तेषु (gupteṣu)

Noun edit

गुप्त (gupta) stemm

  1. velvet bean, Mucuna pruriens (Suśr.)

Declension edit

Masculine a-stem declension of गुप्त
Nom. sg. गुप्तः (guptaḥ)
Gen. sg. गुप्तस्य (guptasya)
Singular Dual Plural
Nominative गुप्तः (guptaḥ) गुप्तौ (guptau) गुप्ताः (guptāḥ)
Vocative गुप्त (gupta) गुप्तौ (guptau) गुप्ताः (guptāḥ)
Accusative गुप्तम् (guptam) गुप्तौ (guptau) गुप्तान् (guptān)
Instrumental गुप्तेन (guptena) गुप्ताभ्याम् (guptābhyām) गुप्तैः (guptaiḥ)
Dative गुप्ताय (guptāya) गुप्ताभ्याम् (guptābhyām) गुप्तेभ्यः (guptebhyaḥ)
Ablative गुप्तात् (guptāt) गुप्ताभ्याम् (guptābhyām) गुप्तेभ्यः (guptebhyaḥ)
Genitive गुप्तस्य (guptasya) गुप्तयोः (guptayoḥ) गुप्तानाम् (guptānām)
Locative गुप्ते (gupte) गुप्तयोः (guptayoḥ) गुप्तेषु (gupteṣu)

Proper noun edit

गुप्त (guptam

  1. the Gupta dynasty
  2. the era named after the Gupta dynasty, beginning ~320 AD
  3. name of a woman (Pāṇ.)
  4. name of a Shakya princess (Buddh.)

Declension edit

Masculine a-stem declension of गुप्त
Nom. sg. गुप्तः (guptaḥ)
Gen. sg. गुप्तस्य (guptasya)
Singular Dual Plural
Nominative गुप्तः (guptaḥ) गुप्तौ (guptau) गुप्ताः (guptāḥ)
Vocative गुप्त (gupta) गुप्तौ (guptau) गुप्ताः (guptāḥ)
Accusative गुप्तम् (guptam) गुप्तौ (guptau) गुप्तान् (guptān)
Instrumental गुप्तेन (guptena) गुप्ताभ्याम् (guptābhyām) गुप्तैः (guptaiḥ)
Dative गुप्ताय (guptāya) गुप्ताभ्याम् (guptābhyām) गुप्तेभ्यः (guptebhyaḥ)
Ablative गुप्तात् (guptāt) गुप्ताभ्याम् (guptābhyām) गुप्तेभ्यः (guptebhyaḥ)
Genitive गुप्तस्य (guptasya) गुप्तयोः (guptayoḥ) गुप्तानाम् (guptānām)
Locative गुप्ते (gupte) गुप्तयोः (guptayoḥ) गुप्तेषु (gupteṣu)

References edit