Hindi

edit

Etymology

edit

    Borrowed from Sanskrit गुप्त (gupta).

    Pronunciation

    edit

    Adjective

    edit

    गुप्त (gupt) (indeclinable, Urdu spelling گپت)

    1. secret; private; hidden, clandestine; confidential
    2. cryptic; mysterious
    3. relating to the Gupta Empire (an ancient Indian empire which existed from the 4th century CE to the 6th century CE) or its rulers
      गुप्त कालgupt kālGupta age

    See also

    edit

    Proper noun

    edit

    गुप्त (guptm

    1. a surname, Gupta

    Declension

    edit

    Sanskrit

    edit

    Alternative scripts

    edit

    Etymology

    edit

      From the root गुप् (gup, to protect, guard; hide) +‎ -त (-ta).

      Pronunciation

      edit

      Adjective

      edit

      गुप्त (guptá) stem (root गुप्)

      1. guarded, protected
      2. hidden, secret

      Usage notes

      edit
      • In neuter nominative singular, गुप्तम् (guptam, guptam), has the adverbial sense of "secretly."
      • In neuter locative singular, गुप्ते (gupte, gutpe), has adverbial meaning of "in a secret place."
      • Commonly used as suffix to names of Vaishya.

      Declension

      edit
      Masculine a-stem declension of गुप्त (guptá)
      Singular Dual Plural
      Nominative गुप्तः
      guptáḥ
      गुप्तौ / गुप्ता¹
      guptaú / guptā́¹
      गुप्ताः / गुप्तासः¹
      guptā́ḥ / guptā́saḥ¹
      Vocative गुप्त
      gúpta
      गुप्तौ / गुप्ता¹
      gúptau / gúptā¹
      गुप्ताः / गुप्तासः¹
      gúptāḥ / gúptāsaḥ¹
      Accusative गुप्तम्
      guptám
      गुप्तौ / गुप्ता¹
      guptaú / guptā́¹
      गुप्तान्
      guptā́n
      Instrumental गुप्तेन
      gupténa
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्तैः / गुप्तेभिः¹
      guptaíḥ / guptébhiḥ¹
      Dative गुप्ताय
      guptā́ya
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्तेभ्यः
      guptébhyaḥ
      Ablative गुप्तात्
      guptā́t
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्तेभ्यः
      guptébhyaḥ
      Genitive गुप्तस्य
      guptásya
      गुप्तयोः
      guptáyoḥ
      गुप्तानाम्
      guptā́nām
      Locative गुप्ते
      gupté
      गुप्तयोः
      guptáyoḥ
      गुप्तेषु
      guptéṣu
      Notes
      • ¹Vedic
      Feminine ā-stem declension of गुप्ता (guptā́)
      Singular Dual Plural
      Nominative गुप्ता
      guptā́
      गुप्ते
      gupté
      गुप्ताः
      guptā́ḥ
      Vocative गुप्ते
      gúpte
      गुप्ते
      gúpte
      गुप्ताः
      gúptāḥ
      Accusative गुप्ताम्
      guptā́m
      गुप्ते
      gupté
      गुप्ताः
      guptā́ḥ
      Instrumental गुप्तया / गुप्ता¹
      guptáyā / guptā́¹
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्ताभिः
      guptā́bhiḥ
      Dative गुप्तायै
      guptā́yai
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्ताभ्यः
      guptā́bhyaḥ
      Ablative गुप्तायाः / गुप्तायै²
      guptā́yāḥ / guptā́yai²
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्ताभ्यः
      guptā́bhyaḥ
      Genitive गुप्तायाः / गुप्तायै²
      guptā́yāḥ / guptā́yai²
      गुप्तयोः
      guptáyoḥ
      गुप्तानाम्
      guptā́nām
      Locative गुप्तायाम्
      guptā́yām
      गुप्तयोः
      guptáyoḥ
      गुप्तासु
      guptā́su
      Notes
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of गुप्त (guptá)
      Singular Dual Plural
      Nominative गुप्तम्
      guptám
      गुप्ते
      gupté
      गुप्तानि / गुप्ता¹
      guptā́ni / guptā́¹
      Vocative गुप्त
      gúpta
      गुप्ते
      gúpte
      गुप्तानि / गुप्ता¹
      gúptāni / gúptā¹
      Accusative गुप्तम्
      guptám
      गुप्ते
      gupté
      गुप्तानि / गुप्ता¹
      guptā́ni / guptā́¹
      Instrumental गुप्तेन
      gupténa
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्तैः / गुप्तेभिः¹
      guptaíḥ / guptébhiḥ¹
      Dative गुप्ताय
      guptā́ya
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्तेभ्यः
      guptébhyaḥ
      Ablative गुप्तात्
      guptā́t
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्तेभ्यः
      guptébhyaḥ
      Genitive गुप्तस्य
      guptásya
      गुप्तयोः
      guptáyoḥ
      गुप्तानाम्
      guptā́nām
      Locative गुप्ते
      gupté
      गुप्तयोः
      guptáyoḥ
      गुप्तेषु
      guptéṣu
      Notes
      • ¹Vedic

      Proper noun

      edit

      गुप्त (guptá) stemm

      1. the Gupta dynasty
      2. the era named after the Gupta dynasty, beginning ~320 AD

      Declension

      edit
      Masculine a-stem declension of गुप्त (guptá)
      Singular Dual Plural
      Nominative गुप्तः
      guptáḥ
      गुप्तौ / गुप्ता¹
      guptaú / guptā́¹
      गुप्ताः / गुप्तासः¹
      guptā́ḥ / guptā́saḥ¹
      Vocative गुप्त
      gúpta
      गुप्तौ / गुप्ता¹
      gúptau / gúptā¹
      गुप्ताः / गुप्तासः¹
      gúptāḥ / gúptāsaḥ¹
      Accusative गुप्तम्
      guptám
      गुप्तौ / गुप्ता¹
      guptaú / guptā́¹
      गुप्तान्
      guptā́n
      Instrumental गुप्तेन
      gupténa
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्तैः / गुप्तेभिः¹
      guptaíḥ / guptébhiḥ¹
      Dative गुप्ताय
      guptā́ya
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्तेभ्यः
      guptébhyaḥ
      Ablative गुप्तात्
      guptā́t
      गुप्ताभ्याम्
      guptā́bhyām
      गुप्तेभ्यः
      guptébhyaḥ
      Genitive गुप्तस्य
      guptásya
      गुप्तयोः
      guptáyoḥ
      गुप्तानाम्
      guptā́nām
      Locative गुप्ते
      gupté
      गुप्तयोः
      guptáyoḥ
      गुप्तेषु
      guptéṣu
      Notes
      • ¹Vedic

      References

      edit