चन्द्र

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /t͡ʃən.d̪ɾᵊ/, [t͡ʃɐ̃n̪.d̪ɾᵊ]

Noun edit

चन्द्र (candram

  1. Alternative spelling of चंद्र (candra)

Declension edit

Konkani edit

Etymology edit

Learned borrowing from Sanskrit चन्द्र (candra).

Noun edit

चन्द्र (candr) (Latin script chandr, Kannada script ಚನ್ದ್ರ)

  1. the Moon

Declension edit

Declension of चन्द्र
singular plural
ergative चन्द्रान (candrān) चन्द्रान्नि (candrānni)
nominative चन्द्र (candr) चन्द्रा (candrā)
vocative चन्द्रा (candrā) चन्द्रान्नो (candrānno)
accusative/dative चन्द्राक (candrāk) चन्द्रांक (candrānk)
superessive चन्द्रार/चन्द्राचेर (candrār/candrācer) चन्द्रान्चेर (candrāncer)
instrumental चन्द्रानि (candrāni) चन्द्रान्नि (candrānni)
ablative चन्द्रात्ल्यान (candrātlyān) चन्द्रान्त्ल्यान (candrāntlyān)
Genitive declension of चन्द्र
masculine object feminine object
singular plural singular plural
singular subject चन्द्राचो (candrātso) चन्द्राचे (candrāce) चन्द्राचि (candrāci) चन्द्राचि (candrāci)
plural subject चन्द्रान्चो (candrāntso) चन्द्रान्चे (candrānce) चन्द्रान्चि (candrānci) चन्द्रान्चि (candrānci)

Marathi edit

Noun edit

चन्द्र (candram

  1. Alternative spelling of चंद्र (candra)

Nepali edit

Etymology edit

Learned borrowing from Sanskrit चन्द्र (candra).

Pronunciation edit

Noun edit

चन्द्र (candra)

  1. (astronomy) moon
    Synonyms: चन्द्रमा (candramā), जून (jūna)

References edit

  • चन्द्र”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “चन्द्र”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *(s)ćandrás, from Proto-Indo-Iranian *(s)čandrás, from Proto-Indo-European *(s)kand-. Doublet of श्चन्द्र (ścandrá, shining, radiant). Cognate with Ancient Greek κάνδαρος (kándaros, charcoal), Latin candeō, Old Armenian խանդ (xand).

Pronunciation edit

Adjective edit

चन्द्र (candrá) stem

  1. glittering, shining (as gold), having the brilliancy or hue of light (said of gods, of water and of soma)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.121.9:
      मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑।
      यश्चा॒पश्चन्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥
      mā́ no hiṃsījjanitā́ yáḥ pṛthivyā́ yó vā dívaṃ satyádharmā jajā́na.
      yáścāpáścándrā́ bṛhatī́rjajā́na kásmai devā́ya havíṣā vidhema.

Declension edit

Masculine a-stem declension of चन्द्र (candrá)
Singular Dual Plural
Nominative चन्द्रः
candráḥ
चन्द्रौ / चन्द्रा¹
candraú / candrā́¹
चन्द्राः / चन्द्रासः¹
candrā́ḥ / candrā́saḥ¹
Vocative चन्द्र
cándra
चन्द्रौ / चन्द्रा¹
cándrau / cándrā¹
चन्द्राः / चन्द्रासः¹
cándrāḥ / cándrāsaḥ¹
Accusative चन्द्रम्
candrám
चन्द्रौ / चन्द्रा¹
candraú / candrā́¹
चन्द्रान्
candrā́n
Instrumental चन्द्रेण
candréṇa
चन्द्राभ्याम्
candrā́bhyām
चन्द्रैः / चन्द्रेभिः¹
candraíḥ / candrébhiḥ¹
Dative चन्द्राय
candrā́ya
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Ablative चन्द्रात्
candrā́t
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Genitive चन्द्रस्य
candrásya
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रे
candré
चन्द्रयोः
candráyoḥ
चन्द्रेषु
candréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चन्द्रा (candrā́)
Singular Dual Plural
Nominative चन्द्रा
candrā́
चन्द्रे
candré
चन्द्राः
candrā́ḥ
Vocative चन्द्रे
cándre
चन्द्रे
cándre
चन्द्राः
cándrāḥ
Accusative चन्द्राम्
candrā́m
चन्द्रे
candré
चन्द्राः
candrā́ḥ
Instrumental चन्द्रया / चन्द्रा¹
candráyā / candrā́¹
चन्द्राभ्याम्
candrā́bhyām
चन्द्राभिः
candrā́bhiḥ
Dative चन्द्रायै
candrā́yai
चन्द्राभ्याम्
candrā́bhyām
चन्द्राभ्यः
candrā́bhyaḥ
Ablative चन्द्रायाः / चन्द्रायै²
candrā́yāḥ / candrā́yai²
चन्द्राभ्याम्
candrā́bhyām
चन्द्राभ्यः
candrā́bhyaḥ
Genitive चन्द्रायाः / चन्द्रायै²
candrā́yāḥ / candrā́yai²
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रायाम्
candrā́yām
चन्द्रयोः
candráyoḥ
चन्द्रासु
candrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चन्द्र (candrá)
Singular Dual Plural
Nominative चन्द्रम्
candrám
चन्द्रे
candré
चन्द्राणि / चन्द्रा¹
candrā́ṇi / candrā́¹
Vocative चन्द्र
cándra
चन्द्रे
cándre
चन्द्राणि / चन्द्रा¹
cándrāṇi / cándrā¹
Accusative चन्द्रम्
candrám
चन्द्रे
candré
चन्द्राणि / चन्द्रा¹
candrā́ṇi / candrā́¹
Instrumental चन्द्रेण
candréṇa
चन्द्राभ्याम्
candrā́bhyām
चन्द्रैः / चन्द्रेभिः¹
candraíḥ / candrébhiḥ¹
Dative चन्द्राय
candrā́ya
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Ablative चन्द्रात्
candrā́t
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Genitive चन्द्रस्य
candrásya
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रे
candré
चन्द्रयोः
candráyoḥ
चन्द्रेषु
candréṣu
Notes
  • ¹Vedic

Noun edit

चन्द्र (candrá) stemm

  1. the moon (also personified as a deity)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.24.10:
      अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः।
      अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्चन्द्रमा॒ नक्त॑मेति॥
      amī́ yá ṛ́kṣā níhitāsa uccā́ náktaṃ dádṛśre kúha ciddíveyuḥ.
      ádabdhāni váruṇasya vratā́ni vicā́kaśaccandramā náktameti.
      These constellations pluralised on high, which are visible by night, and go elsewhere by day, are the undisturbed holy acts of Varuṇa and by his command the moon moves resplendent by night.
    पार्थिवचन्द्र (pārthiva-candra) or नरेन्द्रचन्द्र (narendra-candra)a most excellent king
  2. the number "one"
  3. a lovely or agreeable phenomenon of any kind
  4. a spot similar to the moon
  5. the eye in a peacock's tail
  6. the mark of the visarga
  7. a kind of reddish pearl
  8. camphor
  9. water
  10. the काम्पिल्ल (kāmpilla) plant
  11. (prosody) a metre of 4×19 syllables
  12. name of a daitya (= चन्द्रवर्मन् (candra-varman), king of the kāmbojas)
  13. name of a son of Kṛṣṇa
  14. name of a son of विश्वगन्धि (viśva-gandhi) and father of युवनाश्व (yuvanāśva)
  15. name of a grammarian (= चन्द्रगोमिन् (candra-gomin))
  16. name of a king
  17. name of one of the ancestors of the गौड (gauḍa) Brahmins
  18. name of several other men
  19. name one of the 18 minor dvīpas
  20. = चन्द्रपर्वत (candra-parvata)

Declension edit

Masculine a-stem declension of चन्द्र (candrá)
Singular Dual Plural
Nominative चन्द्रः
candráḥ
चन्द्रौ / चन्द्रा¹
candraú / candrā́¹
चन्द्राः / चन्द्रासः¹
candrā́ḥ / candrā́saḥ¹
Vocative चन्द्र
cándra
चन्द्रौ / चन्द्रा¹
cándrau / cándrā¹
चन्द्राः / चन्द्रासः¹
cándrāḥ / cándrāsaḥ¹
Accusative चन्द्रम्
candrám
चन्द्रौ / चन्द्रा¹
candraú / candrā́¹
चन्द्रान्
candrā́n
Instrumental चन्द्रेण
candréṇa
चन्द्राभ्याम्
candrā́bhyām
चन्द्रैः / चन्द्रेभिः¹
candraíḥ / candrébhiḥ¹
Dative चन्द्राय
candrā́ya
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Ablative चन्द्रात्
candrā́t
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Genitive चन्द्रस्य
candrásya
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रे
candré
चन्द्रयोः
candráyoḥ
चन्द्रेषु
candréṣu
Notes
  • ¹Vedic

Antonyms edit

Derived terms edit

Related terms edit

Descendants edit

See also edit

Noun edit

चन्द्र (candrá) stemn

  1. gold
    • RV 2.2.4c
      तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः |
      पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ||
      tamukṣamāṇaṃ rajasi sva ā dame candramiva surucaṃ hvāra ā dadhuḥ |
      pṛśnyāḥ pataraṃ citayantamakṣabhiḥ pātho na pāyuṃ janasī ubhe anu ||
      Him have they set in his own dwelling, in the vault, like the gold waxing, fulgent, in the realm of air.
      Bird of the firmament, observant with his eyes, guard of the place as'twere, looking to Gods and men.
  2. a kind of sour rice-gruel
  3. name of a sāman
  4. cardamoms
  5. Cocculus cordifolius (गुडूची (guḍūcī))
  6. = चन्द्रास्पदा (candrā-spadā)
  7. name of a river

Declension edit

Neuter a-stem declension of चन्द्र (candrá)
Singular Dual Plural
Nominative चन्द्रम्
candrám
चन्द्रे
candré
चन्द्राणि / चन्द्रा¹
candrā́ṇi / candrā́¹
Vocative चन्द्र
cándra
चन्द्रे
cándre
चन्द्राणि / चन्द्रा¹
cándrāṇi / cándrā¹
Accusative चन्द्रम्
candrám
चन्द्रे
candré
चन्द्राणि / चन्द्रा¹
candrā́ṇi / candrā́¹
Instrumental चन्द्रेण
candréṇa
चन्द्राभ्याम्
candrā́bhyām
चन्द्रैः / चन्द्रेभिः¹
candraíḥ / candrébhiḥ¹
Dative चन्द्राय
candrā́ya
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Ablative चन्द्रात्
candrā́t
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Genitive चन्द्रस्य
candrásya
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रे
candré
चन्द्रयोः
candráyoḥ
चन्द्रेषु
candréṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “चन्द्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 386.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 528-529