Hindi edit

Etymology edit

Borrowed from Sanskrit नाभि (nā́bhi). Doublet of नाफ़ (nāf).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /nɑː.bʱiː/, [näː.bʱiː]

Noun edit

नाभि (nābhif (Urdu spelling نابھی)

  1. (anatomy, formal) navel
    Synonyms: ढोंढ़ी (ḍhõṛhī), तोंदी (tondī), नाफ़ (nāf)

Declension edit

Related terms edit

Marathi edit

Etymology edit

Borrowed from Sanskrit नाभि (nā́bhi).

Noun edit

नाभि (nābhif

  1. navel

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *Hnā́bʰ-i-š (navel, centre), from Proto-Indo-European *h₃nóbʰ-i-s, from *h₃nebʰ- (navel). Cognate with Latin umbilīcus, Old Prussian nabis, Avestan 𐬥𐬁𐬟𐬁𐬌 (nāfāi), Ancient Greek ὀμφαλός (omphalós), Persian ناف (nâf), English navel.

Pronunciation edit

Noun edit

नाभि (nā́bhi) stemf

  1. navel, belly button
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.90.14:
      नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
      पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥
      nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata.
      padbhyāṃ bhūmirdiśaḥ śrotrāttathā lokām̐ akalpayan.
      Forth from his navel came mid-air regions; the sky was fashioned from his head
      Earth from his feet, and from his car the regions. Thus they formed the worlds.
  2. centre

Declension edit

Feminine i-stem declension of नाभि (nā́bhi)
Singular Dual Plural
Nominative नाभिः
nā́bhiḥ
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
Vocative नाभे
nā́bhe
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
Accusative नाभिम्
nā́bhim
नाभी
nā́bhī
नाभीः
nā́bhīḥ
Instrumental नाभ्या / नाभी¹
nā́bhyā / nā́bhī¹
नाभिभ्याम्
nā́bhibhyām
नाभिभिः
nā́bhibhiḥ
Dative नाभये / नाभ्यै² / नाभी¹
nā́bhaye / nā́bhyai² / nā́bhī¹
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
Ablative नाभेः / नाभ्याः² / नाभ्यै³
nā́bheḥ / nā́bhyāḥ² / nā́bhyai³
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
Genitive नाभेः / नाभ्याः² / नाभ्यै³
nā́bheḥ / nā́bhyāḥ² / nā́bhyai³
नाभ्योः
nā́bhyoḥ
नाभीनाम्
nā́bhīnām
Locative नाभौ / नाभ्याम्² / नाभा¹
nā́bhau / nā́bhyām² / nā́bhā¹
नाभ्योः
nā́bhyoḥ
नाभिषु
nā́bhiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms edit

Derived terms edit