Sanskrit edit

Alternative scripts edit

Etymology edit

From the root पीड् (pīḍ, to twist, squeeze, cause pain), from Proto-Indo-European *pisd-. See पीडयति (pīḍayati).

Pronunciation edit

Noun edit

पीडा (pīḍā) stemf

  1. pain, suffering

Declension edit

Feminine ā-stem declension of पीडा (pīḍā)
Singular Dual Plural
Nominative पीडा
pīḍā
पीडे
pīḍe
पीडाः
pīḍāḥ
Vocative पीडे
pīḍe
पीडे
pīḍe
पीडाः
pīḍāḥ
Accusative पीडाम्
pīḍām
पीडे
pīḍe
पीडाः
pīḍāḥ
Instrumental पीडया / पीडा¹
pīḍayā / pīḍā¹
पीडाभ्याम्
pīḍābhyām
पीडाभिः
pīḍābhiḥ
Dative पीडायै
pīḍāyai
पीडाभ्याम्
pīḍābhyām
पीडाभ्यः
pīḍābhyaḥ
Ablative पीडायाः / पीडायै²
pīḍāyāḥ / pīḍāyai²
पीडाभ्याम्
pīḍābhyām
पीडाभ्यः
pīḍābhyaḥ
Genitive पीडायाः / पीडायै²
pīḍāyāḥ / pīḍāyai²
पीडयोः
pīḍayoḥ
पीडानाम्
pīḍānām
Locative पीडायाम्
pīḍāyām
पीडयोः
pīḍayoḥ
पीडासु
pīḍāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

References edit