प्रहार

Hindi edit

Etymology edit

Learned borrowing from Sanskrit प्रहार (prahāra).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾə.ɦɑːɾ/, [pɾɐ.ɦäːɾ]

Noun edit

प्रहार (prahārm (Urdu spelling پرہار)

  1. assault, attack
    Synonyms: वार (vār), आक्रमण (ākramaṇ), हमला (hamlā), धावा (dhāvā), चढ़ाई (caṛhāī)
    सेना ने दुशमन पर कई प्रहार किये।
    senā ne duśman par kaī prahār kiye.
    The army conducted many attacks on the enemy.

Declension edit

Derived terms edit

Further reading edit

Sanskrit edit

Alternative forms edit

Noun edit

प्रहार (prahāra) stemm

  1. attack, hit

Declension edit

Masculine a-stem declension of प्रहार (prahāra)
Singular Dual Plural
Nominative प्रहारः
prahāraḥ
प्रहारौ / प्रहारा¹
prahārau / prahārā¹
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
Vocative प्रहार
prahāra
प्रहारौ / प्रहारा¹
prahārau / prahārā¹
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
Accusative प्रहारम्
prahāram
प्रहारौ / प्रहारा¹
prahārau / prahārā¹
प्रहारान्
prahārān
Instrumental प्रहारेण
prahāreṇa
प्रहाराभ्याम्
prahārābhyām
प्रहारैः / प्रहारेभिः¹
prahāraiḥ / prahārebhiḥ¹
Dative प्रहाराय
prahārāya
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
Ablative प्रहारात्
prahārāt
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
Genitive प्रहारस्य
prahārasya
प्रहारयोः
prahārayoḥ
प्रहाराणाम्
prahārāṇām
Locative प्रहारे
prahāre
प्रहारयोः
prahārayoḥ
प्रहारेषु
prahāreṣu
Notes
  • ¹Vedic