प्राथमिक

Hindi edit

Etymology edit

Borrowed from Sanskrit प्राथमिक (prāthamika); equivalent to प्रथम (pratham) +‎ -इक (-ik).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾɑːt̪ʰ.mɪk/, [pɾäːt̪ʰ.mɪk]

Adjective edit

प्राथमिक (prāthmik) (indeclinable, Urdu spelling پراتھمک)

  1. primary, important

Sanskrit edit

Etymology edit

From प्रथम (prathama, first) +‎ -इक (-ika).

Pronunciation edit

Adjective edit

प्राथमिक (prāthamika) stem

  1. belonging or relating to the first, occurring or happening for the first time, primary, initial, previous

Declension edit

Masculine a-stem declension of प्राथमिक (prāthamika)
Singular Dual Plural
Nominative प्राथमिकः
prāthamikaḥ
प्राथमिकौ / प्राथमिका¹
prāthamikau / prāthamikā¹
प्राथमिकाः / प्राथमिकासः¹
prāthamikāḥ / prāthamikāsaḥ¹
Vocative प्राथमिक
prāthamika
प्राथमिकौ / प्राथमिका¹
prāthamikau / prāthamikā¹
प्राथमिकाः / प्राथमिकासः¹
prāthamikāḥ / prāthamikāsaḥ¹
Accusative प्राथमिकम्
prāthamikam
प्राथमिकौ / प्राथमिका¹
prāthamikau / prāthamikā¹
प्राथमिकान्
prāthamikān
Instrumental प्राथमिकेन
prāthamikena
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकैः / प्राथमिकेभिः¹
prāthamikaiḥ / prāthamikebhiḥ¹
Dative प्राथमिकाय
prāthamikāya
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकेभ्यः
prāthamikebhyaḥ
Ablative प्राथमिकात्
prāthamikāt
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकेभ्यः
prāthamikebhyaḥ
Genitive प्राथमिकस्य
prāthamikasya
प्राथमिकयोः
prāthamikayoḥ
प्राथमिकानाम्
prāthamikānām
Locative प्राथमिके
prāthamike
प्राथमिकयोः
prāthamikayoḥ
प्राथमिकेषु
prāthamikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्राथमिकी (prāthamikī)
Singular Dual Plural
Nominative प्राथमिकी
prāthamikī
प्राथमिक्यौ / प्राथमिकी¹
prāthamikyau / prāthamikī¹
प्राथमिक्यः / प्राथमिकीः¹
prāthamikyaḥ / prāthamikīḥ¹
Vocative प्राथमिकि
prāthamiki
प्राथमिक्यौ / प्राथमिकी¹
prāthamikyau / prāthamikī¹
प्राथमिक्यः / प्राथमिकीः¹
prāthamikyaḥ / prāthamikīḥ¹
Accusative प्राथमिकीम्
prāthamikīm
प्राथमिक्यौ / प्राथमिकी¹
prāthamikyau / prāthamikī¹
प्राथमिकीः
prāthamikīḥ
Instrumental प्राथमिक्या
prāthamikyā
प्राथमिकीभ्याम्
prāthamikībhyām
प्राथमिकीभिः
prāthamikībhiḥ
Dative प्राथमिक्यै
prāthamikyai
प्राथमिकीभ्याम्
prāthamikībhyām
प्राथमिकीभ्यः
prāthamikībhyaḥ
Ablative प्राथमिक्याः / प्राथमिक्यै²
prāthamikyāḥ / prāthamikyai²
प्राथमिकीभ्याम्
prāthamikībhyām
प्राथमिकीभ्यः
prāthamikībhyaḥ
Genitive प्राथमिक्याः / प्राथमिक्यै²
prāthamikyāḥ / prāthamikyai²
प्राथमिक्योः
prāthamikyoḥ
प्राथमिकीनाम्
prāthamikīnām
Locative प्राथमिक्याम्
prāthamikyām
प्राथमिक्योः
prāthamikyoḥ
प्राथमिकीषु
prāthamikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्राथमिक (prāthamika)
Singular Dual Plural
Nominative प्राथमिकम्
prāthamikam
प्राथमिके
prāthamike
प्राथमिकानि / प्राथमिका¹
prāthamikāni / prāthamikā¹
Vocative प्राथमिक
prāthamika
प्राथमिके
prāthamike
प्राथमिकानि / प्राथमिका¹
prāthamikāni / prāthamikā¹
Accusative प्राथमिकम्
prāthamikam
प्राथमिके
prāthamike
प्राथमिकानि / प्राथमिका¹
prāthamikāni / prāthamikā¹
Instrumental प्राथमिकेन
prāthamikena
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकैः / प्राथमिकेभिः¹
prāthamikaiḥ / prāthamikebhiḥ¹
Dative प्राथमिकाय
prāthamikāya
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकेभ्यः
prāthamikebhyaḥ
Ablative प्राथमिकात्
prāthamikāt
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकेभ्यः
prāthamikebhyaḥ
Genitive प्राथमिकस्य
prāthamikasya
प्राथमिकयोः
prāthamikayoḥ
प्राथमिकानाम्
prāthamikānām
Locative प्राथमिके
prāthamike
प्राथमिकयोः
prāthamikayoḥ
प्राथमिकेषु
prāthamikeṣu
Notes
  • ¹Vedic