Hindi edit

Etymology edit

Learned borrowing from Sanskrit भवन (bhavana).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /bʱə.ʋən/, [bʱɐ.ʋɐ̃n]

Noun edit

भवन (bhavanm (Urdu spelling بھون)

  1. building, edifice, structure
  2. mansion, palace
  3. house

Declension edit

See also edit

Sanskrit edit

Pronunciation edit

Noun edit

भवन (bhavana) stemm or n

  1. building, edifice
  2. house, dwelling, residence
  3. mansion, palace
  4. place of abode

Declension edit

Masculine a-stem declension of भवन (bhavana)
Singular Dual Plural
Nominative भवनः
bhavanaḥ
भवनौ / भवना¹
bhavanau / bhavanā¹
भवनाः / भवनासः¹
bhavanāḥ / bhavanāsaḥ¹
Vocative भवन
bhavana
भवनौ / भवना¹
bhavanau / bhavanā¹
भवनाः / भवनासः¹
bhavanāḥ / bhavanāsaḥ¹
Accusative भवनम्
bhavanam
भवनौ / भवना¹
bhavanau / bhavanā¹
भवनान्
bhavanān
Instrumental भवनेन
bhavanena
भवनाभ्याम्
bhavanābhyām
भवनैः / भवनेभिः¹
bhavanaiḥ / bhavanebhiḥ¹
Dative भवनाय
bhavanāya
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Ablative भवनात्
bhavanāt
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Genitive भवनस्य
bhavanasya
भवनयोः
bhavanayoḥ
भवनानाम्
bhavanānām
Locative भवने
bhavane
भवनयोः
bhavanayoḥ
भवनेषु
bhavaneṣu
Notes
  • ¹Vedic
Neuter a-stem declension of भवन (bhavana)
Singular Dual Plural
Nominative भवनम्
bhavanam
भवने
bhavane
भवनानि / भवना¹
bhavanāni / bhavanā¹
Vocative भवन
bhavana
भवने
bhavane
भवनानि / भवना¹
bhavanāni / bhavanā¹
Accusative भवनम्
bhavanam
भवने
bhavane
भवनानि / भवना¹
bhavanāni / bhavanā¹
Instrumental भवनेन
bhavanena
भवनाभ्याम्
bhavanābhyām
भवनैः / भवनेभिः¹
bhavanaiḥ / bhavanebhiḥ¹
Dative भवनाय
bhavanāya
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Ablative भवनात्
bhavanāt
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Genitive भवनस्य
bhavanasya
भवनयोः
bhavanayoḥ
भवनानाम्
bhavanānām
Locative भवने
bhavane
भवनयोः
bhavanayoḥ
भवनेषु
bhavaneṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: भवन (bhavan)
  • Bengali: ভবন (bhobon)
  • Old Javanese: bhawana
  • Punjabi
    Gurmukhi script: ਭਵਨ (bhavan)
    Shahmukhi script: بھون (bhavan)
  • Tamil: பவனம் (pavaṉam)
  • Telugu: భవనము (bhavanamu)
  • Kannada: ಭವನ (bhavana)

See also edit