भिक्षु

Sanskrit edit

Alternative scripts edit

Etymology edit

Nominalised from भिक्षते (bhikṣate, to beg, obtain), from Proto-Indo-Aryan *bʰikṣati, from Proto-Indo-Iranian *bʰikšati, from Proto-Indo-European *bʰih₂g-s-eti, i-grade desiderative of *bʰeh₂g- (to divide, desiderative), with semantic shift.

Pronunciation edit

Noun edit

भिक्षु (bhikṣú) stemm

  1. mendicant, beggar
  2. a Buddhist monk

Declension edit

Masculine u-stem declension of भिक्षु (bhikṣú)
Singular Dual Plural
Nominative भिक्षुः
bhikṣúḥ
भिक्षू
bhikṣū́
भिक्षवः
bhikṣávaḥ
Vocative भिक्षो
bhíkṣo
भिक्षू
bhíkṣū
भिक्षवः
bhíkṣavaḥ
Accusative भिक्षुम्
bhikṣúm
भिक्षू
bhikṣū́
भिक्षून्
bhikṣū́n
Instrumental भिक्षुणा / भिक्ष्वा¹
bhikṣúṇā / bhikṣvā́¹
भिक्षुभ्याम्
bhikṣúbhyām
भिक्षुभिः
bhikṣúbhiḥ
Dative भिक्षवे
bhikṣáve
भिक्षुभ्याम्
bhikṣúbhyām
भिक्षुभ्यः
bhikṣúbhyaḥ
Ablative भिक्षोः
bhikṣóḥ
भिक्षुभ्याम्
bhikṣúbhyām
भिक्षुभ्यः
bhikṣúbhyaḥ
Genitive भिक्षोः
bhikṣóḥ
भिक्ष्वोः
bhikṣvóḥ
भिक्षूणाम्
bhikṣūṇā́m
Locative भिक्षौ
bhikṣaú
भिक्ष्वोः
bhikṣvóḥ
भिक्षुषु
bhikṣúṣu
Notes
  • ¹Vedic

Descendants edit