Sanskrit edit

Etymology edit

From Proto-Indo-European *mr̥Hko-, from *mer- (to shimmer, shine), see also English morning, Lithuanian mérkti (to blink, twinkle), Greek μέρα (méra, morning)), and possibly Proto-Celtic *bāregos.

Pronunciation edit

Noun edit

मरीचि (márīci) stemm or f

  1. a particle of light; a shining or shimmering mote in the air
  2. a shimmering
  3. a ray of light
  4. a mirage

Declension edit

Masculine i-stem declension of मरीचि (márīci)
Singular Dual Plural
Nominative मरीचिः
márīciḥ
मरीची
márīcī
मरीचयः
márīcayaḥ
Vocative मरीचे
márīce
मरीची
márīcī
मरीचयः
márīcayaḥ
Accusative मरीचिम्
márīcim
मरीची
márīcī
मरीचीन्
márīcīn
Instrumental मरीचिना / मरीच्या¹
márīcinā / márīcyā¹
मरीचिभ्याम्
márīcibhyām
मरीचिभिः
márīcibhiḥ
Dative मरीचये
márīcaye
मरीचिभ्याम्
márīcibhyām
मरीचिभ्यः
márīcibhyaḥ
Ablative मरीचेः / मरीच्यः¹
márīceḥ / márīcyaḥ¹
मरीचिभ्याम्
márīcibhyām
मरीचिभ्यः
márīcibhyaḥ
Genitive मरीचेः / मरीच्यः¹
márīceḥ / márīcyaḥ¹
मरीच्योः
márīcyoḥ
मरीचीनाम्
márīcīnām
Locative मरीचौ / मरीचा¹
márīcau / márīcā¹
मरीच्योः
márīcyoḥ
मरीचिषु
márīciṣu
Notes
  • ¹Vedic
Feminine i-stem declension of मरीचि (márīci)
Singular Dual Plural
Nominative मरीचिः
márīciḥ
मरीची
márīcī
मरीचयः
márīcayaḥ
Vocative मरीचे
márīce
मरीची
márīcī
मरीचयः
márīcayaḥ
Accusative मरीचिम्
márīcim
मरीची
márīcī
मरीचीः
márīcīḥ
Instrumental मरीच्या / मरीची¹
márīcyā / márīcī¹
मरीचिभ्याम्
márīcibhyām
मरीचिभिः
márīcibhiḥ
Dative मरीचये / मरीच्यै² / मरीची¹
márīcaye / márīcyai² / márīcī¹
मरीचिभ्याम्
márīcibhyām
मरीचिभ्यः
márīcibhyaḥ
Ablative मरीचेः / मरीच्याः² / मरीच्यै³
márīceḥ / márīcyāḥ² / márīcyai³
मरीचिभ्याम्
márīcibhyām
मरीचिभ्यः
márīcibhyaḥ
Genitive मरीचेः / मरीच्याः² / मरीच्यै³
márīceḥ / márīcyāḥ² / márīcyai³
मरीच्योः
márīcyoḥ
मरीचीनाम्
márīcīnām
Locative मरीचौ / मरीच्याम्² / मरीचा¹
márīcau / márīcyām² / márīcā¹
मरीच्योः
márīcyoḥ
मरीचिषु
márīciṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine ī-stem declension of मरीची (márīcī)
Singular Dual Plural
Nominative मरीची
márīcī
मरीच्यौ / मरीची¹
márīcyau / márīcī¹
मरीच्यः / मरीचीः¹
márīcyaḥ / márīcīḥ¹
Vocative मरीचि
márīci
मरीच्यौ / मरीची¹
márīcyau / márīcī¹
मरीच्यः / मरीचीः¹
márīcyaḥ / márīcīḥ¹
Accusative मरीचीम्
márīcīm
मरीच्यौ / मरीची¹
márīcyau / márīcī¹
मरीचीः
márīcīḥ
Instrumental मरीच्या
márīcyā
मरीचीभ्याम्
márīcībhyām
मरीचीभिः
márīcībhiḥ
Dative मरीच्यै
márīcyai
मरीचीभ्याम्
márīcībhyām
मरीचीभ्यः
márīcībhyaḥ
Ablative मरीच्याः / मरीच्यै²
márīcyāḥ / márīcyai²
मरीचीभ्याम्
márīcībhyām
मरीचीभ्यः
márīcībhyaḥ
Genitive मरीच्याः / मरीच्यै²
márīcyāḥ / márīcyai²
मरीच्योः
márīcyoḥ
मरीचीनाम्
márīcīnām
Locative मरीच्याम्
márīcyām
मरीच्योः
márīcyoḥ
मरीचीषु
márīcīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit