माङ्गलिक

Sanskrit edit

Alternative scripts edit

Etymology edit

From मङ्गल (maṅgala) +‎ -इक (-ika).

Pronunciation edit

Adjective edit

माङ्गलिक (māṅgalika) stem

  1. desirous of success
  2. auspicious, indicating good fortune

Declension edit

Masculine a-stem declension of माङ्गलिक (māṅgalika)
Singular Dual Plural
Nominative माङ्गलिकः
māṅgalikaḥ
माङ्गलिकौ / माङ्गलिका¹
māṅgalikau / māṅgalikā¹
माङ्गलिकाः / माङ्गलिकासः¹
māṅgalikāḥ / māṅgalikāsaḥ¹
Vocative माङ्गलिक
māṅgalika
माङ्गलिकौ / माङ्गलिका¹
māṅgalikau / māṅgalikā¹
माङ्गलिकाः / माङ्गलिकासः¹
māṅgalikāḥ / māṅgalikāsaḥ¹
Accusative माङ्गलिकम्
māṅgalikam
माङ्गलिकौ / माङ्गलिका¹
māṅgalikau / māṅgalikā¹
माङ्गलिकान्
māṅgalikān
Instrumental माङ्गलिकेन
māṅgalikena
माङ्गलिकाभ्याम्
māṅgalikābhyām
माङ्गलिकैः / माङ्गलिकेभिः¹
māṅgalikaiḥ / māṅgalikebhiḥ¹
Dative माङ्गलिकाय
māṅgalikāya
माङ्गलिकाभ्याम्
māṅgalikābhyām
माङ्गलिकेभ्यः
māṅgalikebhyaḥ
Ablative माङ्गलिकात्
māṅgalikāt
माङ्गलिकाभ्याम्
māṅgalikābhyām
माङ्गलिकेभ्यः
māṅgalikebhyaḥ
Genitive माङ्गलिकस्य
māṅgalikasya
माङ्गलिकयोः
māṅgalikayoḥ
माङ्गलिकानाम्
māṅgalikānām
Locative माङ्गलिके
māṅgalike
माङ्गलिकयोः
māṅgalikayoḥ
माङ्गलिकेषु
māṅgalikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of माङ्गलिकी (māṅgalikī)
Singular Dual Plural
Nominative माङ्गलिकी
māṅgalikī
माङ्गलिक्यौ / माङ्गलिकी¹
māṅgalikyau / māṅgalikī¹
माङ्गलिक्यः / माङ्गलिकीः¹
māṅgalikyaḥ / māṅgalikīḥ¹
Vocative माङ्गलिकि
māṅgaliki
माङ्गलिक्यौ / माङ्गलिकी¹
māṅgalikyau / māṅgalikī¹
माङ्गलिक्यः / माङ्गलिकीः¹
māṅgalikyaḥ / māṅgalikīḥ¹
Accusative माङ्गलिकीम्
māṅgalikīm
माङ्गलिक्यौ / माङ्गलिकी¹
māṅgalikyau / māṅgalikī¹
माङ्गलिकीः
māṅgalikīḥ
Instrumental माङ्गलिक्या
māṅgalikyā
माङ्गलिकीभ्याम्
māṅgalikībhyām
माङ्गलिकीभिः
māṅgalikībhiḥ
Dative माङ्गलिक्यै
māṅgalikyai
माङ्गलिकीभ्याम्
māṅgalikībhyām
माङ्गलिकीभ्यः
māṅgalikībhyaḥ
Ablative माङ्गलिक्याः / माङ्गलिक्यै²
māṅgalikyāḥ / māṅgalikyai²
माङ्गलिकीभ्याम्
māṅgalikībhyām
माङ्गलिकीभ्यः
māṅgalikībhyaḥ
Genitive माङ्गलिक्याः / माङ्गलिक्यै²
māṅgalikyāḥ / māṅgalikyai²
माङ्गलिक्योः
māṅgalikyoḥ
माङ्गलिकीनाम्
māṅgalikīnām
Locative माङ्गलिक्याम्
māṅgalikyām
माङ्गलिक्योः
māṅgalikyoḥ
माङ्गलिकीषु
māṅgalikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माङ्गलिक (māṅgalika)
Singular Dual Plural
Nominative माङ्गलिकम्
māṅgalikam
माङ्गलिके
māṅgalike
माङ्गलिकानि / माङ्गलिका¹
māṅgalikāni / māṅgalikā¹
Vocative माङ्गलिक
māṅgalika
माङ्गलिके
māṅgalike
माङ्गलिकानि / माङ्गलिका¹
māṅgalikāni / māṅgalikā¹
Accusative माङ्गलिकम्
māṅgalikam
माङ्गलिके
māṅgalike
माङ्गलिकानि / माङ्गलिका¹
māṅgalikāni / māṅgalikā¹
Instrumental माङ्गलिकेन
māṅgalikena
माङ्गलिकाभ्याम्
māṅgalikābhyām
माङ्गलिकैः / माङ्गलिकेभिः¹
māṅgalikaiḥ / māṅgalikebhiḥ¹
Dative माङ्गलिकाय
māṅgalikāya
माङ्गलिकाभ्याम्
māṅgalikābhyām
माङ्गलिकेभ्यः
māṅgalikebhyaḥ
Ablative माङ्गलिकात्
māṅgalikāt
माङ्गलिकाभ्याम्
māṅgalikābhyām
माङ्गलिकेभ्यः
māṅgalikebhyaḥ
Genitive माङ्गलिकस्य
māṅgalikasya
माङ्गलिकयोः
māṅgalikayoḥ
माङ्गलिकानाम्
māṅgalikānām
Locative माङ्गलिके
māṅgalike
माङ्गलिकयोः
māṅgalikayoḥ
माङ्गलिकेषु
māṅgalikeṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: मांगलिक (māṅgalik)

Noun edit

माङ्गलिक (māṅgalika) stemn

  1. any auspicious object (like an amulet)

Declension edit

Neuter a-stem declension of माङ्गलिक (māṅgalika)
Singular Dual Plural
Nominative माङ्गलिकम्
māṅgalikam
माङ्गलिके
māṅgalike
माङ्गलिकानि / माङ्गलिका¹
māṅgalikāni / māṅgalikā¹
Vocative माङ्गलिक
māṅgalika
माङ्गलिके
māṅgalike
माङ्गलिकानि / माङ्गलिका¹
māṅgalikāni / māṅgalikā¹
Accusative माङ्गलिकम्
māṅgalikam
माङ्गलिके
māṅgalike
माङ्गलिकानि / माङ्गलिका¹
māṅgalikāni / māṅgalikā¹
Instrumental माङ्गलिकेन
māṅgalikena
माङ्गलिकाभ्याम्
māṅgalikābhyām
माङ्गलिकैः / माङ्गलिकेभिः¹
māṅgalikaiḥ / māṅgalikebhiḥ¹
Dative माङ्गलिकाय
māṅgalikāya
माङ्गलिकाभ्याम्
māṅgalikābhyām
माङ्गलिकेभ्यः
māṅgalikebhyaḥ
Ablative माङ्गलिकात्
māṅgalikāt
माङ्गलिकाभ्याम्
māṅgalikābhyām
माङ्गलिकेभ्यः
māṅgalikebhyaḥ
Genitive माङ्गलिकस्य
māṅgalikasya
माङ्गलिकयोः
māṅgalikayoḥ
माङ्गलिकानाम्
māṅgalikānām
Locative माङ्गलिके
māṅgalike
माङ्गलिकयोः
māṅgalikayoḥ
माङ्गलिकेषु
māṅgalikeṣu
Notes
  • ¹Vedic

References edit