Sanskrit edit

Alternative forms edit

Etymology edit

From the root रभ् (rabh).

Pronunciation edit

Noun edit

राहु (rāhú) stemm

  1. Rāhu
  2. an eclipse or (rather) the moment of the beginning of an occultation or obscuration

Declension edit

Masculine u-stem declension of राहु (rāhú)
Singular Dual Plural
Nominative राहुः
rāhúḥ
राहू
rāhū́
राहवः
rāhávaḥ
Vocative राहो
rā́ho
राहू
rā́hū
राहवः
rā́havaḥ
Accusative राहुम्
rāhúm
राहू
rāhū́
राहून्
rāhū́n
Instrumental राहुणा / राह्वा¹
rāhúṇā / rāhvā́¹
राहुभ्याम्
rāhúbhyām
राहुभिः
rāhúbhiḥ
Dative राहवे / राह्वे¹
rāháve / rāhvé¹
राहुभ्याम्
rāhúbhyām
राहुभ्यः
rāhúbhyaḥ
Ablative राहोः / राह्वः¹
rāhóḥ / rāhváḥ¹
राहुभ्याम्
rāhúbhyām
राहुभ्यः
rāhúbhyaḥ
Genitive राहोः / राह्वः¹
rāhóḥ / rāhváḥ¹
राह्वोः
rāhvóḥ
राहूणाम्
rāhūṇā́m
Locative राहौ
rāhaú
राह्वोः
rāhvóḥ
राहुषु
rāhúṣu
Notes
  • ¹Vedic

Descendants edit

References edit