Sanskrit edit

Alternative scripts edit

Etymology edit

From the root लस् (las).

Pronunciation edit

Noun edit

लास (lāsa) stemm

  1. the act of jumping, sporting, dancing

Declension edit

Masculine a-stem declension of लास (lāsa)
Singular Dual Plural
Nominative लासः
lāsaḥ
लासौ / लासा¹
lāsau / lāsā¹
लासाः / लासासः¹
lāsāḥ / lāsāsaḥ¹
Vocative लास
lāsa
लासौ / लासा¹
lāsau / lāsā¹
लासाः / लासासः¹
lāsāḥ / lāsāsaḥ¹
Accusative लासम्
lāsam
लासौ / लासा¹
lāsau / lāsā¹
लासान्
lāsān
Instrumental लासेन
lāsena
लासाभ्याम्
lāsābhyām
लासैः / लासेभिः¹
lāsaiḥ / lāsebhiḥ¹
Dative लासाय
lāsāya
लासाभ्याम्
lāsābhyām
लासेभ्यः
lāsebhyaḥ
Ablative लासात्
lāsāt
लासाभ्याम्
lāsābhyām
लासेभ्यः
lāsebhyaḥ
Genitive लासस्य
lāsasya
लासयोः
lāsayoḥ
लासानाम्
lāsānām
Locative लासे
lāse
लासयोः
lāsayoḥ
लासेषु
lāseṣu
Notes
  • ¹Vedic

References edit