वक्षस्

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *Hwákṣas, from Proto-Indo-Iranian *Hwákšas, from Proto-Indo-European *h₂wég-s-os ~ *h₂wég-s-es-, from *h₂weg- (to enlarge, increase).

Pronunciation edit

Noun edit

वक्षस् (vákṣas) stemn

  1. (anatomy) chest, breast

Declension edit

Neuter as-stem declension of वक्षस् (vákṣas)
Singular Dual Plural
Nominative वक्षः
vákṣaḥ
वक्षसी
vákṣasī
वक्षांसि
vákṣāṃsi
Vocative वक्षः
vákṣaḥ
वक्षसी
vákṣasī
वक्षांसि
vákṣāṃsi
Accusative वक्षः
vákṣaḥ
वक्षसी
vákṣasī
वक्षांसि
vákṣāṃsi
Instrumental वक्षसा
vákṣasā
वक्षोभ्याम्
vákṣobhyām
वक्षोभिः
vákṣobhiḥ
Dative वक्षसे
vákṣase
वक्षोभ्याम्
vákṣobhyām
वक्षोभ्यः
vákṣobhyaḥ
Ablative वक्षसः
vákṣasaḥ
वक्षोभ्याम्
vákṣobhyām
वक्षोभ्यः
vákṣobhyaḥ
Genitive वक्षसः
vákṣasaḥ
वक्षसोः
vákṣasoḥ
वक्षसाम्
vákṣasām
Locative वक्षसि
vákṣasi
वक्षसोः
vákṣasoḥ
वक्षःसु
vákṣaḥsu

Descendants edit

  • Maharastri Prakrit: 𑀯𑀘𑁆𑀙 (vaccha), 𑀯𑀓𑁆𑀔 (vakkha)
  • Magadhi Prakrit: