वर्तमान

Hindi edit

Etymology edit

From Sanskrit वर्तमान (vartamāna).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋəɾ.t̪ə.mɑːn/, [ʋɐɾ.t̪ɐ.mä̃ːn]

Adjective edit

वर्तमान (vartamān) (indeclinable)

  1. current, present; present-day

Sanskrit edit

Adjective edit

वर्तमान (vartamāna) stem

  1. turning, moving, existing, living, abiding
  2. (grammar) present
Masculine a-stem declension of वर्तमान
Nom. sg. वर्तमानः (vartamānaḥ)
Gen. sg. वर्तमानस्य (vartamānasya)
Singular Dual Plural
Nominative वर्तमानः (vartamānaḥ) वर्तमानौ (vartamānau) वर्तमानाः (vartamānāḥ)
Vocative वर्तमान (vartamāna) वर्तमानौ (vartamānau) वर्तमानाः (vartamānāḥ)
Accusative वर्तमानम् (vartamānam) वर्तमानौ (vartamānau) वर्तमानान् (vartamānān)
Instrumental वर्तमानेन (vartamānena) वर्तमानाभ्याम् (vartamānābhyām) वर्तमानैः (vartamānaiḥ)
Dative वर्तमानाय (vartamānāya) वर्तमानाभ्याम् (vartamānābhyām) वर्तमानेभ्यः (vartamānebhyaḥ)
Ablative वर्तमानात् (vartamānāt) वर्तमानाभ्याम् (vartamānābhyām) वर्तमानेभ्यः (vartamānebhyaḥ)
Genitive वर्तमानस्य (vartamānasya) वर्तमानयोः (vartamānayoḥ) वर्तमानानाम् (vartamānānām)
Locative वर्तमाने (vartamāne) वर्तमानयोः (vartamānayoḥ) वर्तमानेषु (vartamāneṣu)
Feminine ā-stem declension of वर्तमान
Nom. sg. वर्तमाना (vartamānā)
Gen. sg. वर्तमानायाः (vartamānāyāḥ)
Singular Dual Plural
Nominative वर्तमाना (vartamānā) वर्तमाने (vartamāne) वर्तमानाः (vartamānāḥ)
Vocative वर्तमाने (vartamāne) वर्तमाने (vartamāne) वर्तमानाः (vartamānāḥ)
Accusative वर्तमानाम् (vartamānām) वर्तमाने (vartamāne) वर्तमानाः (vartamānāḥ)
Instrumental वर्तमानया (vartamānayā) वर्तमानाभ्याम् (vartamānābhyām) वर्तमानाभिः (vartamānābhiḥ)
Dative वर्तमानायै (vartamānāyai) वर्तमानाभ्याम् (vartamānābhyām) वर्तमानाभ्यः (vartamānābhyaḥ)
Ablative वर्तमानायाः (vartamānāyāḥ) वर्तमानाभ्याम् (vartamānābhyām) वर्तमानाभ्यः (vartamānābhyaḥ)
Genitive वर्तमानायाः (vartamānāyāḥ) वर्तमानयोः (vartamānayoḥ) वर्तमानानाम् (vartamānānām)
Locative वर्तमानायाम् (vartamānāyām) वर्तमानयोः (vartamānayoḥ) वर्तमानासु (vartamānāsu)
Neuter a-stem declension of वर्तमान
Nom. sg. वर्तमानम् (vartamānam)
Gen. sg. वर्तमानस्य (vartamānasya)
Singular Dual Plural
Nominative वर्तमानम् (vartamānam) वर्तमाने (vartamāne) वर्तमानानि (vartamānāni)
Vocative वर्तमान (vartamāna) वर्तमाने (vartamāne) वर्तमानानि (vartamānāni)
Accusative वर्तमानम् (vartamānam) वर्तमाने (vartamāne) वर्तमानानि (vartamānāni)
Instrumental वर्तमानेन (vartamānena) वर्तमानाभ्याम् (vartamānābhyām) वर्तमानैः (vartamānaiḥ)
Dative वर्तमानाय (vartamānāya) वर्तमानाभ्याम् (vartamānābhyām) वर्तमानेभ्यः (vartamānebhyaḥ)
Ablative वर्तमानात् (vartamānāt) वर्तमानाभ्याम् (vartamānābhyām) वर्तमानेभ्यः (vartamānebhyaḥ)
Genitive वर्तमानस्य (vartamānasya) वर्तमानयोः (vartamānayoḥ) वर्तमानानाम् (vartamānānām)
Locative वर्तमाने (vartamāne) वर्तमानयोः (vartamānayoḥ) वर्तमानेषु (vartamāneṣu)

Descendants edit