विभाजन

See also: विभजन

Hindi edit

 
Hindi Wikipedia has an article on:
Wikipedia hi

Etymology edit

Borrowed from Sanskrit विभाजन (vibhājana). By surface analysis, वि- (vi-) +‎ भाजन (bhājan).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋɪ.bʱɑː.d͡ʒən/, [ʋɪ.bʱäː.d͡ʒɐ̃n]

Noun edit

विभाजन (vibhājanm (Urdu spelling وبھاجن)

  1. division, partition
    Synonyms: बँटवारा (bãṭvārā), बँटाई (bãṭāī), तक़सीम (taqsīm)
  2. distribution, allotment
  3. (mathematics) division
    Synonym: भाग (bhāg)

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From वि- (vi-) +‎ भज् (bhaj, root) +‎ -अन (-ana), in which the longer ā is due to विभाजयति (vibhājayati, causes to share, divide). Compare विभजन (vibhajana).

Pronunciation edit

Noun edit

विभाजन (vibhājana) stemn

  1. (arithmetic) division, distribution
  2. the act of causing to share or distribute, participation

Declension edit

Neuter a-stem declension of विभाजन (vibhājana)
Singular Dual Plural
Nominative विभाजनम्
vibhājanam
विभाजने
vibhājane
विभाजनानि / विभाजना¹
vibhājanāni / vibhājanā¹
Vocative विभाजन
vibhājana
विभाजने
vibhājane
विभाजनानि / विभाजना¹
vibhājanāni / vibhājanā¹
Accusative विभाजनम्
vibhājanam
विभाजने
vibhājane
विभाजनानि / विभाजना¹
vibhājanāni / vibhājanā¹
Instrumental विभाजनेन
vibhājanena
विभाजनाभ्याम्
vibhājanābhyām
विभाजनैः / विभाजनेभिः¹
vibhājanaiḥ / vibhājanebhiḥ¹
Dative विभाजनाय
vibhājanāya
विभाजनाभ्याम्
vibhājanābhyām
विभाजनेभ्यः
vibhājanebhyaḥ
Ablative विभाजनात्
vibhājanāt
विभाजनाभ्याम्
vibhājanābhyām
विभाजनेभ्यः
vibhājanebhyaḥ
Genitive विभाजनस्य
vibhājanasya
विभाजनयोः
vibhājanayoḥ
विभाजनानाम्
vibhājanānām
Locative विभाजने
vibhājane
विभाजनयोः
vibhājanayoḥ
विभाजनेषु
vibhājaneṣu
Notes
  • ¹Vedic

Further reading edit