Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *śáwbʰati, from Proto-Indo-European *ḱewbʰ-.

Pronunciation edit

Verb edit

शोभति (śóbhati) third-singular present indicative (root शुभ्, class 1, type P, present)

  1. to beautify, embellish, adorn, beautify one's self
  2. to look beautiful or handsome, shine, be bright or splendid
  3. to prepare, make fit or ready, prepare oneself
  4. to flash or flit
  5. to glide rapidly past or along
  6. to harm, injure

Conjugation edit

 Present: शोभति (śobhati), शोभते (śobhate), शुभ्यते (śubhyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third शोभति
śobhati
शोभतः
śobhataḥ
शोभन्ति
śobhanti
शोभते
śobhate
शोभेते
śobhete
शोभन्ते
śobhante
शुभ्यते
śubhyate
शुभ्येते
śubhyete
शुभ्यन्ते
śubhyante
Second शोभसि
śobhasi
शोभथः
śobhathaḥ
शोभथ
śobhatha
शोभसे
śobhase
शोभेथे
śobhethe
शोभध्वे
śobhadhve
शुभ्यसे
śubhyase
शुभ्येथे
śubhyethe
शुभ्यध्वे
śubhyadhve
First शोभामि
śobhāmi
शोभावः
śobhāvaḥ
शोभामः
śobhāmaḥ
शोभे
śobhe
शोभावहे
śobhāvahe
शोभामहे
śobhāmahe
शुभ्ये
śubhye
शुभ्यावहे
śubhyāvahe
शुभ्यामहे
śubhyāmahe
Imperative Mood
Third शोभतु
śobhatu
शोभताम्
śobhatām
शोभन्तु
śobhantu
शोभताम्
śobhatām
शोभेताम्
śobhetām
शोभन्ताम्
śobhantām
शुभ्यताम्
śubhyatām
शुभ्येताम्
śubhyetām
शुभ्यन्ताम्
śubhyantām
Second शोभ
śobha
शोभतम्
śobhatam
शोभत
śobhata
शोभस्व
śobhasva
शोभेथाम्
śobhethām
शोभध्वम्
śobhadhvam
शुभ्यस्व
śubhyasva
शुभ्येथाम्
śubhyethām
शुभ्यध्वम्
śubhyadhvam
First शोभानि
śobhāni
शोभाव
śobhāva
शोभाम
śobhāma
शोभै
śobhai
शोभावहै
śobhāvahai
शोभामहै
śobhāmahai
शुभ्यै
śubhyai
शुभ्यावहै
śubhyāvahai
शुभ्यामहै
śubhyāmahai
Optative Mood
Third शोभेत्
śobhet
शोभेताम्
śobhetām
शोभेयुः
śobheyuḥ
शोभेत
śobheta
शोभेयाताम्
śobheyātām
शोभेरन्
śobheran
शुभ्येत
śubhyeta
शुभ्येयाताम्
śubhyeyātām
शुभ्येरन्
śubhyeran
Second शोभेः
śobheḥ
शोभेतम्
śobhetam
शोभेत
śobheta
शोभेथाः
śobhethāḥ
शोभेयाथाम्
śobheyāthām
शोभेध्वम्
śobhedhvam
शुभ्येथाः
śubhyethāḥ
शुभ्येयाथाम्
śubhyeyāthām
शुभ्येध्वम्
śubhyedhvam
First शोभेयम्
śobheyam
शोभेव
śobheva
शोभेमः
śobhemaḥ
शोभेय
śobheya
शोभेवहि
śobhevahi
शोभेमहि
śobhemahi
शुभ्येय
śubhyeya
शुभ्येवहि
śubhyevahi
शुभ्येमहि
śubhyemahi
Participles
शोभत्
śobhat
or शोभन्त्
śobhant
शोभमान
śobhamāna
शुभ्यमान
śubhyamāna
 Imperfect: अशोभत् (aśobhat), अशोभत (aśobhata), अशुभ्यत (aśubhyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अशोभत्
aśobhat
अशोभताम्
aśobhatām
अशोभन्
aśobhan
अशोभत
aśobhata
अशोभेताम्
aśobhetām
अशोभन्त
aśobhanta
अशुभ्यत
aśubhyata
अशुभ्येताम्
aśubhyetām
अशुभ्यन्त
aśubhyanta
Second अशोभः
aśobhaḥ
अशोभतम्
aśobhatam
अशोभत
aśobhata
अशोभथाः
aśobhathāḥ
अशोभेथाम्
aśobhethām
अशोभध्वम्
aśobhadhvam
अशुभ्यथाः
aśubhyathāḥ
अशुभ्येथाम्
aśubhyethām
अशुभ्यध्वम्
aśubhyadhvam
First अशोभम्
aśobham
अशोभाव
aśobhāva
अशोभाम
aśobhāma
अशोभे
aśobhe
अशोभावहि
aśobhāvahi
अशोभामहि
aśobhāmahi
अशुभ्ये
aśubhye
अशुभ्यावहि
aśubhyāvahi
अशुभ्यामहि
aśubhyāmahi

Related terms edit

Descendants edit

Further reading edit