श्रीणाति

Sanskrit edit

Verb edit

श्रीणाति (śrīṇā́ti) third-singular present indicative (root श्री, class 9, type P)

  1. to mix, mingle, cook
  2. to burn, flame, diffuse light

Conjugation edit

Present: श्रीणाति (śrīṇā́ti), श्रीणीते (śrīṇīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रीणाति
śrīṇā́ti
श्रीणीतः
śrīṇītáḥ
श्रीणन्ति
śrīṇánti
श्रीणीते
śrīṇīté
श्रीणाते
śrīṇā́te
श्रीणते
śrīṇáte
Second श्रीणासि
śrīṇā́si
श्रीणीथः
śrīṇītháḥ
श्रीणीथ
śrīṇīthá
श्रीणीषे
śrīṇīṣé
श्रीणाथे
śrīṇā́the
श्रीणीध्वे
śrīṇīdhvé
First श्रीणामि
śrīṇā́mi
श्रीणीवः
śrīṇīváḥ
श्रीणीमः
śrīṇīmáḥ
श्रीणे
śrīṇé
श्रीणीवहे
śrīṇīváhe
श्रीणीमहे
śrīṇīmáhe
Imperative
Third श्रीणातु
śrīṇā́tu
श्रीणीताम्
śrīṇītā́m
श्रीणन्तु
śrīṇántu
श्रीणीताम्
śrīṇītā́m
श्रीणाताम्
śrīṇā́tām
श्रीणताम्
śrīṇátām
Second श्रीणीहि
śrīṇīhí
श्रीणीतम्
śrīṇītám
श्रीणीत
śrīṇītá
श्रीणीष्व
śrīṇīṣvá
श्रीणाथाम्
śrīṇā́thām
श्रीणीध्वम्
śrīṇīdhvám
First श्रीणानि
śrīṇā́ni
श्रीणाव
śrīṇā́va
श्रीणाम
śrīṇā́ma
श्रीणै
śrīṇaí
श्रीणावहै
śrīṇā́vahai
श्रीणामहै
śrīṇā́mahai
Optative/Potential
Third श्रीणीयात्
śrīṇīyā́t
श्रीणीयाताम्
śrīṇīyā́tām
श्रीणीयुः
śrīṇīyúḥ
श्रीणीत
śrīṇītá
श्रीणीयाताम्
śrīṇīyā́tām
श्रीणीरन्
śrīṇīrán
Second श्रीणीयाः
śrīṇīyā́ḥ
श्रीणीयातम्
śrīṇīyā́tam
श्रीणीयात
śrīṇīyā́ta
श्रीणीथाः
śrīṇīthā́ḥ
श्रीणीयाथाम्
śrīṇīyā́thām
श्रीणीध्वम्
śrīṇīdhvám
First श्रीणीयाम्
śrīṇīyā́m
श्रीणीयाव
śrīṇīyā́va
श्रीणीयाम
śrīṇīyā́ma
श्रीणीय
śrīṇīyá
श्रीणीवहि
śrīṇīváhi
श्रीणीमहि
śrīṇīmáhi
Participles
श्रीणत्
śrīṇát
श्रीणान
śrīṇāná
Imperfect: अश्रीणात् (áśrīṇāt), अश्रीणीत (áśrīṇīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रीणात्
áśrīṇāt
अश्रीणीताम्
áśrīṇītām
अश्रीणन्
áśrīṇan
अश्रीणीत
áśrīṇīta
अश्रीणाताम्
áśrīṇātām
अश्रीणत
áśrīṇata
Second अश्रीणाः
áśrīṇāḥ
अश्रीणीतम्
áśrīṇītam
अश्रीणीत
áśrīṇīta
अश्रीणीथाः
áśrīṇīthāḥ
अश्रीणाथाम्
áśrīṇāthām
अश्रीणीध्वम्
áśrīṇīdhvam
First अश्रीणाम्
áśrīṇām
अश्रीणीव
áśrīṇīva
अश्रीणीम
áśrīṇīma
अश्रीणि
áśrīṇi
अश्रीणीवहि
áśrīṇīvahi
अश्रीणीमहि
áśrīṇīmahi