श्लेष्मन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root श्लिष् (śliṣ, to adhere, attach, cling, stick) +‎ -मन् (-man).

Pronunciation edit

Noun edit

श्लेष्मन् (śleṣmán) stemm

  1. phlegm, mucus, rheum
    Synonyms: लम्बन (lambana), निद्रासंजनन (nidrāsaṃjanana), स्येदु (syedu), रेचन (recana), असृज् (asṛj), शृङ्खाणिका (śṛṅkhāṇikā), शुक्ल (śukla), स्वेदन (svedana), कफ (kapha), बलहन् (balahan), क्लेदन (kledana), श्लेष्मक (śleṣmaka)

Declension edit

Masculine an-stem declension of श्लेष्मन् (śleṣmán)
Singular Dual Plural
Nominative श्लेष्मा
śleṣmā́
श्लेष्माणौ / श्लेष्माणा¹
śleṣmā́ṇau / śleṣmā́ṇā¹
श्लेष्माणः
śleṣmā́ṇaḥ
Vocative श्लेष्मन्
śléṣman
श्लेष्माणौ / श्लेष्माणा¹
śléṣmāṇau / śléṣmāṇā¹
श्लेष्माणः
śléṣmāṇaḥ
Accusative श्लेष्माणम्
śleṣmā́ṇam
श्लेष्माणौ / श्लेष्माणा¹
śleṣmā́ṇau / śleṣmā́ṇā¹
श्लेष्मणः
śleṣmáṇaḥ
Instrumental श्लेष्मणा
śleṣmáṇā
श्लेष्मभ्याम्
śleṣmábhyām
श्लेष्मभिः
śleṣmábhiḥ
Dative श्लेष्मणे
śleṣmáṇe
श्लेष्मभ्याम्
śleṣmábhyām
श्लेष्मभ्यः
śleṣmábhyaḥ
Ablative श्लेष्मणः
śleṣmáṇaḥ
श्लेष्मभ्याम्
śleṣmábhyām
श्लेष्मभ्यः
śleṣmábhyaḥ
Genitive श्लेष्मणः
śleṣmáṇaḥ
श्लेष्मणोः
śleṣmáṇoḥ
श्लेष्मणाम्
śleṣmáṇām
Locative श्लेष्मणि / श्लेष्मन्¹
śleṣmáṇi / śleṣmán¹
श्लेष्मणोः
śleṣmáṇoḥ
श्लेष्मसु
śleṣmásu
Notes
  • ¹Vedic

Noun edit

श्लेष्मन् (śleṣmán) stemn

  1. a band, cord, string
  2. glue

Declension edit

Masculine an-stem declension of श्लेष्मन् (śleṣmán)
Singular Dual Plural
Nominative श्लेष्मा
śleṣmā́
श्लेष्माणौ / श्लेष्माणा¹
śleṣmā́ṇau / śleṣmā́ṇā¹
श्लेष्माणः
śleṣmā́ṇaḥ
Vocative श्लेष्मन्
śléṣman
श्लेष्माणौ / श्लेष्माणा¹
śléṣmāṇau / śléṣmāṇā¹
श्लेष्माणः
śléṣmāṇaḥ
Accusative श्लेष्माणम्
śleṣmā́ṇam
श्लेष्माणौ / श्लेष्माणा¹
śleṣmā́ṇau / śleṣmā́ṇā¹
श्लेष्मणः
śleṣmáṇaḥ
Instrumental श्लेष्मणा
śleṣmáṇā
श्लेष्मभ्याम्
śleṣmábhyām
श्लेष्मभिः
śleṣmábhiḥ
Dative श्लेष्मणे
śleṣmáṇe
श्लेष्मभ्याम्
śleṣmábhyām
श्लेष्मभ्यः
śleṣmábhyaḥ
Ablative श्लेष्मणः
śleṣmáṇaḥ
श्लेष्मभ्याम्
śleṣmábhyām
श्लेष्मभ्यः
śleṣmábhyaḥ
Genitive श्लेष्मणः
śleṣmáṇaḥ
श्लेष्मणोः
śleṣmáṇoḥ
श्लेष्मणाम्
śleṣmáṇām
Locative श्लेष्मणि / श्लेष्मन्¹
śleṣmáṇi / śleṣmán¹
श्लेष्मणोः
śleṣmáṇoḥ
श्लेष्मसु
śleṣmásu
Notes
  • ¹Vedic

References edit