Hindi edit

Etymology edit

Learned borrowing from Sanskrit श्वसन (śvasaná).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃʋə.sən/, [ʃʋɐ.sɐ̃n]

Noun edit

श्वसन (śvasanm (Urdu spelling شوَسَن)

  1. (rare, formal) respiration, breathing

Declension edit

Proper noun edit

श्वसन (śvasanm

  1. (Hinduism) name of Vāyu (the wind god)

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From श्वस् (śvas, to breathe, root) +‎ -अन (-ana, -ing).

Pronunciation edit

Adjective edit

श्वसन (śvasaná) stem

  1. blowing, hissing, panting, breathing
  2. breathing heavily

Declension edit

Masculine a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनः
śvasanáḥ
श्वसनौ / श्वसना¹
śvasanaú / śvasanā́¹
श्वसनाः / श्वसनासः¹
śvasanā́ḥ / śvasanā́saḥ¹
Vocative श्वसन
śvásana
श्वसनौ / श्वसना¹
śvásanau / śvásanā¹
श्वसनाः / श्वसनासः¹
śvásanāḥ / śvásanāsaḥ¹
Accusative श्वसनम्
śvasanám
श्वसनौ / श्वसना¹
śvasanaú / śvasanā́¹
श्वसनान्
śvasanā́n
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of श्वसनी (śvasanī́)
Singular Dual Plural
Nominative श्वसनी
śvasanī́
श्वसन्यौ / श्वसनी¹
śvasanyaù / śvasanī́¹
श्वसन्यः / श्वसनीः¹
śvasanyàḥ / śvasanī́ḥ¹
Vocative श्वसनि
śvásani
श्वसन्यौ / श्वसनी¹
śvásanyau / śvásanī¹
श्वसन्यः / श्वसनीः¹
śvásanyaḥ / śvásanīḥ¹
Accusative श्वसनीम्
śvasanī́m
श्वसन्यौ / श्वसनी¹
śvasanyaù / śvasanī́¹
श्वसनीः
śvasanī́ḥ
Instrumental श्वसन्या
śvasanyā́
श्वसनीभ्याम्
śvasanī́bhyām
श्वसनीभिः
śvasanī́bhiḥ
Dative श्वसन्यै
śvasanyaí
श्वसनीभ्याम्
śvasanī́bhyām
श्वसनीभ्यः
śvasanī́bhyaḥ
Ablative श्वसन्याः / श्वसन्यै²
śvasanyā́ḥ / śvasanyaí²
श्वसनीभ्याम्
śvasanī́bhyām
श्वसनीभ्यः
śvasanī́bhyaḥ
Genitive श्वसन्याः / श्वसन्यै²
śvasanyā́ḥ / śvasanyaí²
श्वसन्योः
śvasanyóḥ
श्वसनीनाम्
śvasanī́nām
Locative श्वसन्याम्
śvasanyā́m
श्वसन्योः
śvasanyóḥ
श्वसनीषु
śvasanī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Vocative श्वसन
śvásana
श्वसने
śvásane
श्वसनानि / श्वसना¹
śvásanāni / śvásanā¹
Accusative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic

Noun edit

श्वसन (śvasaná) stemn

  1. breathing, respiration, breath
  2. heavy breathing
  3. clearing the throat
  4. hissing (of a serpent)
  5. sighing, a sigh
  6. feeling or an object of feeling

Declension edit

Neuter a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Vocative श्वसन
śvásana
श्वसने
śvásane
श्वसनानि / श्वसना¹
śvásanāni / śvásanā¹
Accusative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic

Proper noun edit

श्वसन (śvasaná) stemm

  1. (Hinduism) name of Vāyu (the wind god)
  2. name of a serpent-demon
  3. Vangueria spinosa

Declension edit

Masculine a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनः
śvasanáḥ
श्वसनौ / श्वसना¹
śvasanaú / śvasanā́¹
श्वसनाः / श्वसनासः¹
śvasanā́ḥ / śvasanā́saḥ¹
Vocative श्वसन
śvásana
श्वसनौ / श्वसना¹
śvásanau / śvásanā¹
श्वसनाः / श्वसनासः¹
śvásanāḥ / śvásanāsaḥ¹
Accusative श्वसनम्
śvasanám
श्वसनौ / श्वसना¹
śvasanaú / śvasanā́¹
श्वसनान्
śvasanā́n
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: श्वसन (śvasan) (learned)

Further reading edit