स्याली

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Feminine form of स्याल (syāla, brother-in-law, wife’s brother).

Pronunciation

edit

Noun

edit

स्याली (syālī) stemf

  1. man's sister-in-law, wife's sister
    • c. 700 CE, Kūrma Purāṇa 2.32.29:
      सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च
      अहोरात्रोषितो भूत्वा तप्तकृच्छरं समाचरेत् ॥
      sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca
      ahorātroṣito bhūtvā taptakṛccharaṃ samācaret.

Declension

edit
Feminine ī-stem declension of स्याली
Nom. sg. स्याली (syālī)
Gen. sg. स्याल्याः (syālyāḥ)
Singular Dual Plural
Nominative स्याली (syālī) स्याल्यौ (syālyau) स्याल्यः (syālyaḥ)
Vocative स्यालि (syāli) स्याल्यौ (syālyau) स्याल्यः (syālyaḥ)
Accusative स्यालीम् (syālīm) स्याल्यौ (syālyau) स्यालीः (syālīḥ)
Instrumental स्याल्या (syālyā) स्यालीभ्याम् (syālībhyām) स्यालीभिः (syālībhiḥ)
Dative स्याल्यै (syālyai) स्यालीभ्याम् (syālībhyām) स्यालीभ्यः (syālībhyaḥ)
Ablative स्याल्याः (syālyāḥ) स्यालीभ्याम् (syālībhyām) स्यालीभ्यः (syālībhyaḥ)
Genitive स्याल्याः (syālyāḥ) स्याल्योः (syālyoḥ) स्यालीनाम् (syālīnām)
Locative स्याल्याम् (syālyām) स्याल्योः (syālyoḥ) स्यालीषु (syālīṣu)

Descendants

edit
  • Hindi: साली (sālī)
  • Kashmiri: سال (sāl)
  • Marathi: साली (sālī)
  • Nepali: साली (sālī)
  • Romani: sali
  • Urdu: سالی (sālī)