Sanskrit edit

Alternative scripts edit

Etymology edit

Inherited from Proto-Indo-Aryan *źʰánuṣ, from Proto-Indo-Iranian *ȷ́ʰánuš, from Proto-Indo-European *ǵénus (chin, jaw).

Pronunciation edit

Noun edit

हनु (hánu) stemf

  1. a jaw
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.79.1:
      अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु।
      नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः॥
      ápaśyamasya maható mahitvámámartyasya mártyāsu vikṣú.
      nā́nā hánū víbhṛte sáṃ bharete ásinvatī bápsatī bhū́ryattaḥ.
      I have beheld the might of the adorable Agni, immortal in the hearts of mortal beings; his two jaws, divided asunder, shut together; devouring without masticating consume much fuel.

Declension edit

Feminine u-stem declension of हनु (hánu)
Singular Dual Plural
Nominative हनुः
hánuḥ
हनू
hánū
हनवः
hánavaḥ
Vocative हनो
háno
हनू
hánū
हनवः
hánavaḥ
Accusative हनुम्
hánum
हनू
hánū
हनूः
hánūḥ
Instrumental हन्वा
hánvā
हनुभ्याम्
hánubhyām
हनुभिः
hánubhiḥ
Dative हनवे / हन्वै¹
hánave / hánvai¹
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Ablative हनोः / हन्वाः¹ / हन्वै²
hánoḥ / hánvāḥ¹ / hánvai²
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Genitive हनोः / हन्वाः¹ / हन्वै²
hánoḥ / hánvāḥ¹ / hánvai²
हन्वोः
hánvoḥ
हनूनाम्
hánūnām
Locative हनौ / हन्वाम्¹
hánau / hánvām¹
हन्वोः
hánvoḥ
हनुषु
hánuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Noun edit

हनु (hánu) stemn

  1. cheek
  2. a particular part of a spearhead

Declension edit

Neuter u-stem declension of हनु (hánu)
Singular Dual Plural
Nominative हनु
hánu
हनुनी
hánunī
हनूनि / हनु¹ / हनू¹
hánūni / hánu¹ / hánū¹
Vocative हनु / हनो
hánu / háno
हनुनी
hánunī
हनूनि / हनु¹ / हनू¹
hánūni / hánu¹ / hánū¹
Accusative हनु
hánu
हनुनी
hánunī
हनूनि / हनु¹ / हनू¹
hánūni / hánu¹ / hánū¹
Instrumental हनुना / हन्वा¹
hánunā / hánvā¹
हनुभ्याम्
hánubhyām
हनुभिः
hánubhiḥ
Dative हनुने / हनवे¹ / हन्वे¹
hánune / hánave¹ / hánve¹
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Ablative हनुनः / हनोः¹ / हन्वः¹
hánunaḥ / hánoḥ¹ / hánvaḥ¹
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Genitive हनुनः / हनोः¹ / हन्वः¹
hánunaḥ / hánoḥ¹ / hánvaḥ¹
हनुनोः
hánunoḥ
हनूनाम्
hánūnām
Locative हनुनि / हनौ¹
hánuni / hánau¹
हनुनोः
hánunoḥ
हनुषु
hánuṣu
Notes
  • ¹Vedic

Noun edit

हनु (hanu) stemf

  1. "anything which destroys or injures life", a weapon
  2. death
  3. disease
  4. various kinds of drugs
  5. a wanton woman, prostitute

Declension edit

Feminine u-stem declension of हनु (hanu)
Singular Dual Plural
Nominative हनुः
hanuḥ
हनू
hanū
हनवः
hanavaḥ
Vocative हनो
hano
हनू
hanū
हनवः
hanavaḥ
Accusative हनुम्
hanum
हनू
hanū
हनूः
hanūḥ
Instrumental हन्वा
hanvā
हनुभ्याम्
hanubhyām
हनुभिः
hanubhiḥ
Dative हनवे / हन्वै¹
hanave / hanvai¹
हनुभ्याम्
hanubhyām
हनुभ्यः
hanubhyaḥ
Ablative हनोः / हन्वाः¹ / हन्वै²
hanoḥ / hanvāḥ¹ / hanvai²
हनुभ्याम्
hanubhyām
हनुभ्यः
hanubhyaḥ
Genitive हनोः / हन्वाः¹ / हन्वै²
hanoḥ / hanvāḥ¹ / hanvai²
हन्वोः
hanvoḥ
हनूनाम्
hanūnām
Locative हनौ / हन्वाम्¹
hanau / hanvām¹
हन्वोः
hanvoḥ
हनुषु
hanuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Noun edit

हनु (hanu) stemm

  1. name of a particular mixed tribe

Declension edit

Masculine u-stem declension of हनु (hanu)
Singular Dual Plural
Nominative हनुः
hanuḥ
हनू
hanū
हनवः
hanavaḥ
Vocative हनो
hano
हनू
hanū
हनवः
hanavaḥ
Accusative हनुम्
hanum
हनू
hanū
हनून्
hanūn
Instrumental हनुना / हन्वा¹
hanunā / hanvā¹
हनुभ्याम्
hanubhyām
हनुभिः
hanubhiḥ
Dative हनवे / हन्वे¹
hanave / hanve¹
हनुभ्याम्
hanubhyām
हनुभ्यः
hanubhyaḥ
Ablative हनोः / हन्वः¹
hanoḥ / hanvaḥ¹
हनुभ्याम्
hanubhyām
हनुभ्यः
hanubhyaḥ
Genitive हनोः / हन्वः¹
hanoḥ / hanvaḥ¹
हन्वोः
hanvoḥ
हनूनाम्
hanūnām
Locative हनौ
hanau
हन्वोः
hanvoḥ
हनुषु
hanuṣu
Notes
  • ¹Vedic

References edit