Hindi edit

Etymology edit

Borrowed from Sanskrit कार्य (kārya). Doublet of काज (kāj).

Pronunciation edit

Noun edit

कार्य (kāryam (Urdu spelling کاریہ)

  1. work, task
    हमारा कार्य आज से शुरू होगा।
    hamārā kārya āj se śurū hogā.
    Our work will start from today.
  2. action, operation
  3. business
  4. profession, job
  5. labor

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *kā́ryas (to be done), from Proto-Indo-European *kʷór-yo-s, from the root *kʷer- (to do, make). Cognate with Avestan 𐬐𐬀𐬌𐬭𐬌𐬌𐬀 (kairiia, (that which is) to be done).

Pronunciation edit

Participle edit

कार्य (kāryà) (metrical Vedic kāríya)

  1. future passive participle of कृ (kṛ); to be made or done, to be prepared
    • c. 1200 BCE – 1000 BCE, Atharvaveda 3.24.5:
      शतहस्त समाहर सहस्रहस्त सं किर ।
      कृतस्य कार्यस्य चेह स्फातिं समावह ॥
      śatahasta samāhara sahasrahasta saṃ kira.
      kṛtasya kāryasya ceha sphātiṃ samāvaha.
      O Hundred-handed, gather up. O Thousand-handed, pour thou forth.
      Bring hither the growth of the corn prepared and yet to be prepared.

Adjective edit

कार्य (kāryà) stem (metrical Vedic kāríya)

  1. fit to be done, proper, right

Declension edit

Masculine a-stem declension of कार्य (kāryà)
Singular Dual Plural
Nominative कार्यः
kāryàḥ
कार्यौ / कार्या¹
kāryaù / kāryā̀¹
कार्याः / कार्यासः¹
kāryā̀ḥ / kāryā̀saḥ¹
Vocative कार्य
kā́rya
कार्यौ / कार्या¹
kā́ryau / kā́ryā¹
कार्याः / कार्यासः¹
kā́ryāḥ / kā́ryāsaḥ¹
Accusative कार्यम्
kāryàm
कार्यौ / कार्या¹
kāryaù / kāryā̀¹
कार्यान्
kāryā̀n
Instrumental कार्येण
kāryèṇa
कार्याभ्याम्
kāryā̀bhyām
कार्यैः / कार्येभिः¹
kāryaìḥ / kāryèbhiḥ¹
Dative कार्याय
kāryā̀ya
कार्याभ्याम्
kāryā̀bhyām
कार्येभ्यः
kāryèbhyaḥ
Ablative कार्यात्
kāryā̀t
कार्याभ्याम्
kāryā̀bhyām
कार्येभ्यः
kāryèbhyaḥ
Genitive कार्यस्य
kāryàsya
कार्ययोः
kāryàyoḥ
कार्याणाम्
kāryā̀ṇām
Locative कार्ये
kāryè
कार्ययोः
kāryàyoḥ
कार्येषु
kāryèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कार्या (kāryā̀)
Singular Dual Plural
Nominative कार्या
kāryā̀
कार्ये
kāryè
कार्याः
kāryā̀ḥ
Vocative कार्ये
kā́rye
कार्ये
kā́rye
कार्याः
kā́ryāḥ
Accusative कार्याम्
kāryā̀m
कार्ये
kāryè
कार्याः
kāryā̀ḥ
Instrumental कार्यया / कार्या¹
kāryàyā / kāryā̀¹
कार्याभ्याम्
kāryā̀bhyām
कार्याभिः
kāryā̀bhiḥ
Dative कार्यायै
kāryā̀yai
कार्याभ्याम्
kāryā̀bhyām
कार्याभ्यः
kāryā̀bhyaḥ
Ablative कार्यायाः / कार्यायै²
kāryā̀yāḥ / kāryā̀yai²
कार्याभ्याम्
kāryā̀bhyām
कार्याभ्यः
kāryā̀bhyaḥ
Genitive कार्यायाः / कार्यायै²
kāryā̀yāḥ / kāryā̀yai²
कार्ययोः
kāryàyoḥ
कार्याणाम्
kāryā̀ṇām
Locative कार्यायाम्
kāryā̀yām
कार्ययोः
kāryàyoḥ
कार्यासु
kāryā̀su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कार्य (kāryà)
Singular Dual Plural
Nominative कार्यम्
kāryàm
कार्ये
kāryè
कार्याणि / कार्या¹
kāryā̀ṇi / kāryā̀¹
Vocative कार्य
kā́rya
कार्ये
kā́rye
कार्याणि / कार्या¹
kā́ryāṇi / kā́ryā¹
Accusative कार्यम्
kāryàm
कार्ये
kāryè
कार्याणि / कार्या¹
kāryā̀ṇi / kāryā̀¹
Instrumental कार्येण
kāryèṇa
कार्याभ्याम्
kāryā̀bhyām
कार्यैः / कार्येभिः¹
kāryaìḥ / kāryèbhiḥ¹
Dative कार्याय
kāryā̀ya
कार्याभ्याम्
kāryā̀bhyām
कार्येभ्यः
kāryèbhyaḥ
Ablative कार्यात्
kāryā̀t
कार्याभ्याम्
kāryā̀bhyām
कार्येभ्यः
kāryèbhyaḥ
Genitive कार्यस्य
kāryàsya
कार्ययोः
kāryàyoḥ
कार्याणाम्
kāryā̀ṇām
Locative कार्ये
kāryè
कार्ययोः
kāryàyoḥ
कार्येषु
kāryèṣu
Notes
  • ¹Vedic

Noun edit

कार्य (kāryá) stemn

  1. function, act, deed
  2. work, business, enterprise
  3. end, aim, result, effect
  4. any work or business to be done

Declension edit

Neuter a-stem declension of कार्य (kāryá)
Singular Dual Plural
Nominative कार्यम्
kāryám
कार्ये
kāryé
कार्याणि / कार्या¹
kāryā́ṇi / kāryā́¹
Vocative कार्य
kā́rya
कार्ये
kā́rye
कार्याणि / कार्या¹
kā́ryāṇi / kā́ryā¹
Accusative कार्यम्
kāryám
कार्ये
kāryé
कार्याणि / कार्या¹
kāryā́ṇi / kāryā́¹
Instrumental कार्येण
kāryéṇa
कार्याभ्याम्
kāryā́bhyām
कार्यैः / कार्येभिः¹
kāryaíḥ / kāryébhiḥ¹
Dative कार्याय
kāryā́ya
कार्याभ्याम्
kāryā́bhyām
कार्येभ्यः
kāryébhyaḥ
Ablative कार्यात्
kāryā́t
कार्याभ्याम्
kāryā́bhyām
कार्येभ्यः
kāryébhyaḥ
Genitive कार्यस्य
kāryásya
कार्ययोः
kāryáyoḥ
कार्याणाम्
kāryā́ṇām
Locative कार्ये
kāryé
कार्ययोः
kāryáyoḥ
कार्येषु
kāryéṣu
Notes
  • ¹Vedic

Descendants edit

  • Gandhari: 𐨐𐨪𐨁𐨩 (kariya)
  • Pali: kāriya
  • Prakrit: 𑀓𑁂𑀭 (kera) (early grammaticalized possessive marker, see there for further descendants)
  • Prakrit: 𑀓𑀚𑁆𑀚 (kajja)

Borrowed terms edit

Further reading edit