अकर्मन्

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Adjective edit

अकर्मन् (akarman)

  1. not working
  2. not performing good works, wicked
  3. inefficient
  4. (grammar) intransitive

Noun edit

अकर्मन् (akarman) stemn

  1. absence of work
  2. observances
  3. improper work, crime

Declension edit

Neuter an-stem declension of अकर्मन् (akarman)
Singular Dual Plural
Nominative अकर्म
akarma
अकर्मणी
akarmaṇī
अकर्माणि / अकर्म¹ / अकर्मा¹
akarmāṇi / akarma¹ / akarmā¹
Vocative अकर्मन् / अकर्म
akarman / akarma
अकर्मणी
akarmaṇī
अकर्माणि / अकर्म¹ / अकर्मा¹
akarmāṇi / akarma¹ / akarmā¹
Accusative अकर्म
akarma
अकर्मणी
akarmaṇī
अकर्माणि / अकर्म¹ / अकर्मा¹
akarmāṇi / akarma¹ / akarmā¹
Instrumental अकर्मणा
akarmaṇā
अकर्मभ्याम्
akarmabhyām
अकर्मभिः
akarmabhiḥ
Dative अकर्मणे
akarmaṇe
अकर्मभ्याम्
akarmabhyām
अकर्मभ्यः
akarmabhyaḥ
Ablative अकर्मणः
akarmaṇaḥ
अकर्मभ्याम्
akarmabhyām
अकर्मभ्यः
akarmabhyaḥ
Genitive अकर्मणः
akarmaṇaḥ
अकर्मणोः
akarmaṇoḥ
अकर्मणाम्
akarmaṇām
Locative अकर्मणि / अकर्मन्¹
akarmaṇi / akarman¹
अकर्मणोः
akarmaṇoḥ
अकर्मसु
akarmasu
Notes
  • ¹Vedic