अगोह्य

Sanskrit edit

Alternative forms edit

Pronunciation edit

Adjective edit

अगोह्य (agohya)

  1. uncovered, bright

Declension edit

Masculine a-stem declension of अगोह्य
Nom. sg. अगोह्यः (agohyaḥ)
Gen. sg. अगोह्यस्य (agohyasya)
Singular Dual Plural
Nominative अगोह्यः (agohyaḥ) अगोह्यौ (agohyau) अगोह्याः (agohyāḥ)
Vocative अगोह्य (agohya) अगोह्यौ (agohyau) अगोह्याः (agohyāḥ)
Accusative अगोह्यम् (agohyam) अगोह्यौ (agohyau) अगोह्यान् (agohyān)
Instrumental अगोह्येन (agohyena) अगोह्याभ्याम् (agohyābhyām) अगोह्यैः (agohyaiḥ)
Dative अगोह्याय (agohyāya) अगोह्याभ्याम् (agohyābhyām) अगोह्येभ्यः (agohyebhyaḥ)
Ablative अगोह्यात् (agohyāt) अगोह्याभ्याम् (agohyābhyām) अगोह्येभ्यः (agohyebhyaḥ)
Genitive अगोह्यस्य (agohyasya) अगोह्ययोः (agohyayoḥ) अगोह्यानाम् (agohyānām)
Locative अगोह्ये (agohye) अगोह्ययोः (agohyayoḥ) अगोह्येषु (agohyeṣu)
Neuter a-stem declension of अगोह्य
Nom. sg. अगोह्यम् (agohyam)
Gen. sg. अगोह्यस्य (agohyasya)
Singular Dual Plural
Nominative अगोह्यम् (agohyam) अगोह्ये (agohye) अगोह्यानि (agohyāni)
Vocative अगोह्य (agohya) अगोह्ये (agohye) अगोह्यानि (agohyāni)
Accusative अगोह्यम् (agohyam) अगोह्ये (agohye) अगोह्यानि (agohyāni)
Instrumental अगोह्येन (agohyena) अगोह्याभ्याम् (agohyābhyām) अगोह्यैः (agohyaiḥ)
Dative अगोह्याय (agohyāya) अगोह्याभ्याम् (agohyābhyām) अगोह्येभ्यः (agohyebhyaḥ)
Ablative अगोह्यात् (agohyāt) अगोह्याभ्याम् (agohyābhyām) अगोह्येभ्यः (agohyebhyaḥ)
Genitive अगोह्यस्य (agohyasya) अगोह्ययोः (agohyayoḥ) अगोह्यानाम् (agohyānām)
Locative अगोह्ये (agohye) अगोह्ययोः (agohyayoḥ) अगोह्येषु (agohyeṣu)