अग्रहीत्

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

From earlier अग्रभीत् (ágrabhīt), an iṣ-aorist conjugation developed from Proto-Indo-European *gʰrébh₂-t ~ *gʰr̥bh₂-ént, athematic root aorist of *gʰrebh₂-.

Pronunciation

edit

Verb

edit

अग्रहीत् (ágrahīt) third-singular indicative (type UP, aorist, root ग्रह्)

  1. aorist of ग्रह् (grah, to seize)

Conjugation

edit
Aorist: अग्रहीत् (ágrahīt), अग्रहीष्ट (ágrahīṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अग्रहीत्
ágrahīt
अग्रहीष्टाम्
ágrahīṣṭām
अग्रहीषुः
ágrahīṣuḥ
अग्रहीष्ट
ágrahīṣṭa
अग्रहीषाताम्
ágrahīṣātām
अग्रहीषत
ágrahīṣata
Second अग्रहीः
ágrahīḥ
अग्रहीष्टम्
ágrahīṣṭam
अग्रहीष्ट
ágrahīṣṭa
अग्रहीष्ठाः
ágrahīṣṭhāḥ
अग्रहीषाथाम्
ágrahīṣāthām
अग्रहीढ्वम्
ágrahīḍhvam
First अग्रहीषम् / अग्रहैषम्¹
ágrahīṣam / ágrahaiṣam¹
अग्रहीष्व
ágrahīṣva
अग्रहीष्म
ágrahīṣma
अग्रहीषि
ágrahīṣi
अग्रहीष्वहि
ágrahīṣvahi
अग्रहीष्महि
ágrahīṣmahi
Injunctive
Third ग्रहीत्
gráhīt
ग्रहीष्टाम्
gráhīṣṭām
ग्रहीषुः
gráhīṣuḥ
ग्रहीष्ट
gráhīṣṭa
ग्रहीषाताम्
gráhīṣātām
ग्रहीषत
gráhīṣata
Second ग्रहीः
gráhīḥ
ग्रहीष्टम्
gráhīṣṭam
ग्रहीष्ट
gráhīṣṭa
ग्रहीष्ठाः
gráhīṣṭhāḥ
ग्रहीषाथाम्
gráhīṣāthām
ग्रहीढ्वम्
gráhīḍhvam
First ग्रहीषम्
gráhīṣam
ग्रहीष्व
gráhīṣva
ग्रहीष्म
gráhīṣma
ग्रहीषि
gráhīṣi
ग्रहीष्वहि
gráhīṣvahi
ग्रहीष्महि
gráhīṣmahi
Subjunctive
Third ग्रहीषत् / ग्रहीषति
gráhīṣat / gráhīṣati
ग्रहीषतः
gráhīṣataḥ
ग्रहीषन्
gráhīṣan
ग्रहीषते / ग्रहीषातै
gráhīṣate / gráhīṣātai
ग्रहीषैते
gráhīṣaite
ग्रहीषन्त
gráhīṣanta
Second ग्रहीषः / ग्रहीषसि
gráhīṣaḥ / gráhīṣasi
ग्रहीषथः
gráhīṣathaḥ
ग्रहीषथ
gráhīṣatha
ग्रहीषसे / ग्रहीषासै
gráhīṣase / gráhīṣāsai
ग्रहीषैथे
gráhīṣaithe
ग्रहीषध्वे / ग्रहीषाध्वै
gráhīṣadhve / gráhīṣādhvai
First ग्रहीषाणि
gráhīṣāṇi
ग्रहीषाव
gráhīṣāva
ग्रहीषाम
gráhīṣāma
ग्रहीषै
gráhīṣai
ग्रहीषावहे
gráhīṣāvahe
ग्रहीषामहे / ग्रहीषामहै
gráhīṣāmahe / gráhīṣāmahai
Notes

References

edit