अजीवीत्

Sanskrit

edit

Pronunciation

edit

Verb

edit

अजीवीत् (ajīvīt) third-singular indicative (aorist, root जीव्)

  1. aorist third-person singular of जीव् (jīv)

Conjugation

edit
Aorist: अजीवीत् (ájīvīt), अजीविष्ट (ájīviṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीवीत्
ájīvīt
अजीविष्टाम्
ájīviṣṭām
अजीविषुः
ájīviṣuḥ
अजीविष्ट
ájīviṣṭa
अजीविषाताम्
ájīviṣātām
अजीविषत
ájīviṣata
Second अजीवीः
ájīvīḥ
अजीविष्टम्
ájīviṣṭam
अजीविष्ट
ájīviṣṭa
अजीविष्ठाः
ájīviṣṭhāḥ
अजीविषाथाम्
ájīviṣāthām
अजीविढ्वम्
ájīviḍhvam
First अजीविषम्
ájīviṣam
अजीविष्व
ájīviṣva
अजीविष्म
ájīviṣma
अजीविषि
ájīviṣi
अजीविष्वहि
ájīviṣvahi
अजीविष्महि
ájīviṣmahi