Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

Possibly from अट् (aṭ, to roam); for the suffix, compare पदवी (padavī).

Pronunciation edit

Noun edit

अटवि (aṭavi) stemf

  1. place to roam in, a forest

Declension edit

Feminine i-stem declension of अटवि (aṭavi)
Singular Dual Plural
Nominative अटविः
aṭaviḥ
अटवी
aṭavī
अटवयः
aṭavayaḥ
Vocative अटवे
aṭave
अटवी
aṭavī
अटवयः
aṭavayaḥ
Accusative अटविम्
aṭavim
अटवी
aṭavī
अटवीः
aṭavīḥ
Instrumental अटव्या
aṭavyā
अटविभ्याम्
aṭavibhyām
अटविभिः
aṭavibhiḥ
Dative अटवये / अटव्यै¹
aṭavaye / aṭavyai¹
अटविभ्याम्
aṭavibhyām
अटविभ्यः
aṭavibhyaḥ
Ablative अटवेः / अटव्याः¹
aṭaveḥ / aṭavyāḥ¹
अटविभ्याम्
aṭavibhyām
अटविभ्यः
aṭavibhyaḥ
Genitive अटवेः / अटव्याः¹
aṭaveḥ / aṭavyāḥ¹
अटव्योः
aṭavyoḥ
अटवीनाम्
aṭavīnām
Locative अटवौ / अटव्याम्¹
aṭavau / aṭavyām¹
अटव्योः
aṭavyoḥ
अटविषु
aṭaviṣu
Notes
  • ¹Later Sanskrit

Descendants edit

  • Kannada: ಅಡವಿ (aḍavi)
  • Tamil: அடவி (aṭavi)
  • Telugu: అడవి (aḍavi)
  • Malayalam: അടവി (aṭavi)

References edit