अथर्वाङ्गिरस

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of अथर्वा (átharvā) +‎ अङ्गिरस (aṅgirasa)

Pronunciation

edit

Adjective

edit

अथर्वाङ्गिरस (atharvāṅgirasa) stem

  1. of or relating to the Atharvangirases

Declension

edit
Masculine a-stem declension of अथर्वाङ्गिरस (atharvāṅgirasa)
Singular Dual Plural
Nominative अथर्वाङ्गिरसः
atharvāṅgirasaḥ
अथर्वाङ्गिरसौ / अथर्वाङ्गिरसा¹
atharvāṅgirasau / atharvāṅgirasā¹
अथर्वाङ्गिरसाः / अथर्वाङ्गिरसासः¹
atharvāṅgirasāḥ / atharvāṅgirasāsaḥ¹
Vocative अथर्वाङ्गिरस
atharvāṅgirasa
अथर्वाङ्गिरसौ / अथर्वाङ्गिरसा¹
atharvāṅgirasau / atharvāṅgirasā¹
अथर्वाङ्गिरसाः / अथर्वाङ्गिरसासः¹
atharvāṅgirasāḥ / atharvāṅgirasāsaḥ¹
Accusative अथर्वाङ्गिरसम्
atharvāṅgirasam
अथर्वाङ्गिरसौ / अथर्वाङ्गिरसा¹
atharvāṅgirasau / atharvāṅgirasā¹
अथर्वाङ्गिरसान्
atharvāṅgirasān
Instrumental अथर्वाङ्गिरसेन
atharvāṅgirasena
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसैः / अथर्वाङ्गिरसेभिः¹
atharvāṅgirasaiḥ / atharvāṅgirasebhiḥ¹
Dative अथर्वाङ्गिरसाय
atharvāṅgirasāya
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसेभ्यः
atharvāṅgirasebhyaḥ
Ablative अथर्वाङ्गिरसात्
atharvāṅgirasāt
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसेभ्यः
atharvāṅgirasebhyaḥ
Genitive अथर्वाङ्गिरसस्य
atharvāṅgirasasya
अथर्वाङ्गिरसयोः
atharvāṅgirasayoḥ
अथर्वाङ्गिरसानाम्
atharvāṅgirasānām
Locative अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसयोः
atharvāṅgirasayoḥ
अथर्वाङ्गिरसेषु
atharvāṅgiraseṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अथर्वाङ्गिरसा (atharvāṅgirasā)
Singular Dual Plural
Nominative अथर्वाङ्गिरसा
atharvāṅgirasā
अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसाः
atharvāṅgirasāḥ
Vocative अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसाः
atharvāṅgirasāḥ
Accusative अथर्वाङ्गिरसाम्
atharvāṅgirasām
अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसाः
atharvāṅgirasāḥ
Instrumental अथर्वाङ्गिरसया / अथर्वाङ्गिरसा¹
atharvāṅgirasayā / atharvāṅgirasā¹
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसाभिः
atharvāṅgirasābhiḥ
Dative अथर्वाङ्गिरसायै
atharvāṅgirasāyai
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसाभ्यः
atharvāṅgirasābhyaḥ
Ablative अथर्वाङ्गिरसायाः / अथर्वाङ्गिरसायै²
atharvāṅgirasāyāḥ / atharvāṅgirasāyai²
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसाभ्यः
atharvāṅgirasābhyaḥ
Genitive अथर्वाङ्गिरसायाः / अथर्वाङ्गिरसायै²
atharvāṅgirasāyāḥ / atharvāṅgirasāyai²
अथर्वाङ्गिरसयोः
atharvāṅgirasayoḥ
अथर्वाङ्गिरसानाम्
atharvāṅgirasānām
Locative अथर्वाङ्गिरसायाम्
atharvāṅgirasāyām
अथर्वाङ्गिरसयोः
atharvāṅgirasayoḥ
अथर्वाङ्गिरसासु
atharvāṅgirasāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अथर्वाङ्गिरस (atharvāṅgirasa)
Singular Dual Plural
Nominative अथर्वाङ्गिरसम्
atharvāṅgirasam
अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसानि / अथर्वाङ्गिरसा¹
atharvāṅgirasāni / atharvāṅgirasā¹
Vocative अथर्वाङ्गिरस
atharvāṅgirasa
अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसानि / अथर्वाङ्गिरसा¹
atharvāṅgirasāni / atharvāṅgirasā¹
Accusative अथर्वाङ्गिरसम्
atharvāṅgirasam
अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसानि / अथर्वाङ्गिरसा¹
atharvāṅgirasāni / atharvāṅgirasā¹
Instrumental अथर्वाङ्गिरसेन
atharvāṅgirasena
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसैः / अथर्वाङ्गिरसेभिः¹
atharvāṅgirasaiḥ / atharvāṅgirasebhiḥ¹
Dative अथर्वाङ्गिरसाय
atharvāṅgirasāya
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसेभ्यः
atharvāṅgirasebhyaḥ
Ablative अथर्वाङ्गिरसात्
atharvāṅgirasāt
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसेभ्यः
atharvāṅgirasebhyaḥ
Genitive अथर्वाङ्गिरसस्य
atharvāṅgirasasya
अथर्वाङ्गिरसयोः
atharvāṅgirasayoḥ
अथर्वाङ्गिरसानाम्
atharvāṅgirasānām
Locative अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसयोः
atharvāṅgirasayoḥ
अथर्वाङ्गिरसेषु
atharvāṅgiraseṣu
Notes
  • ¹Vedic

Noun

edit

अथर्वाङ्गिरस (atharvāṅgirasa) stemn

  1. the work or office of an Atharvangiras

Declension

edit
Neuter a-stem declension of अथर्वाङ्गिरस (atharvāṅgirasa)
Singular Dual Plural
Nominative अथर्वाङ्गिरसम्
atharvāṅgirasam
अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसानि / अथर्वाङ्गिरसा¹
atharvāṅgirasāni / atharvāṅgirasā¹
Vocative अथर्वाङ्गिरस
atharvāṅgirasa
अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसानि / अथर्वाङ्गिरसा¹
atharvāṅgirasāni / atharvāṅgirasā¹
Accusative अथर्वाङ्गिरसम्
atharvāṅgirasam
अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसानि / अथर्वाङ्गिरसा¹
atharvāṅgirasāni / atharvāṅgirasā¹
Instrumental अथर्वाङ्गिरसेन
atharvāṅgirasena
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसैः / अथर्वाङ्गिरसेभिः¹
atharvāṅgirasaiḥ / atharvāṅgirasebhiḥ¹
Dative अथर्वाङ्गिरसाय
atharvāṅgirasāya
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसेभ्यः
atharvāṅgirasebhyaḥ
Ablative अथर्वाङ्गिरसात्
atharvāṅgirasāt
अथर्वाङ्गिरसाभ्याम्
atharvāṅgirasābhyām
अथर्वाङ्गिरसेभ्यः
atharvāṅgirasebhyaḥ
Genitive अथर्वाङ्गिरसस्य
atharvāṅgirasasya
अथर्वाङ्गिरसयोः
atharvāṅgirasayoḥ
अथर्वाङ्गिरसानाम्
atharvāṅgirasānām
Locative अथर्वाङ्गिरसे
atharvāṅgirase
अथर्वाङ्गिरसयोः
atharvāṅgirasayoḥ
अथर्वाङ्गिरसेषु
atharvāṅgiraseṣu
Notes
  • ¹Vedic

References

edit