अनुताप

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Noun

edit

अनुताप (anutāpa) stemm

  1. regret, remorse, repentance
  2. heat

Declension

edit
Masculine a-stem declension of अनुताप (anutāpa)
Singular Dual Plural
Nominative अनुतापः
anutāpaḥ
अनुतापौ / अनुतापा¹
anutāpau / anutāpā¹
अनुतापाः / अनुतापासः¹
anutāpāḥ / anutāpāsaḥ¹
Vocative अनुताप
anutāpa
अनुतापौ / अनुतापा¹
anutāpau / anutāpā¹
अनुतापाः / अनुतापासः¹
anutāpāḥ / anutāpāsaḥ¹
Accusative अनुतापम्
anutāpam
अनुतापौ / अनुतापा¹
anutāpau / anutāpā¹
अनुतापान्
anutāpān
Instrumental अनुतापेन
anutāpena
अनुतापाभ्याम्
anutāpābhyām
अनुतापैः / अनुतापेभिः¹
anutāpaiḥ / anutāpebhiḥ¹
Dative अनुतापाय
anutāpāya
अनुतापाभ्याम्
anutāpābhyām
अनुतापेभ्यः
anutāpebhyaḥ
Ablative अनुतापात्
anutāpāt
अनुतापाभ्याम्
anutāpābhyām
अनुतापेभ्यः
anutāpebhyaḥ
Genitive अनुतापस्य
anutāpasya
अनुतापयोः
anutāpayoḥ
अनुतापानाम्
anutāpānām
Locative अनुतापे
anutāpe
अनुतापयोः
anutāpayoḥ
अनुतापेषु
anutāpeṣu
Notes
  • ¹Vedic

References

edit