अनैषीत्

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Verb

edit

अनैषीत् (ánaiṣīt) third-singular indicative (type U, aorist, root नी)

  1. aorist of नी ()

Conjugation

edit
Aorist: अनैषीत् (ánaiṣīt) or अनैः (ánaiḥ), अनेष्ट (áneṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनैषीत् / अनैः¹
ánaiṣīt / ánaiḥ¹
अनैष्टाम्
ánaiṣṭām
अनैषुः
ánaiṣuḥ
अनेष्ट
áneṣṭa
अनेषाताम्
áneṣātām
अनेषत
áneṣata
Second अनैषीः / अनैः¹
ánaiṣīḥ / ánaiḥ¹
अनैष्टम्
ánaiṣṭam
अनैष्ट
ánaiṣṭa
अनेष्ठाः
áneṣṭhāḥ
अनेषाथाम्
áneṣāthām
अनेढ्वम्
áneḍhvam
First अनैषम्
ánaiṣam
अनैष्व
ánaiṣva
अनैष्म
ánaiṣma
अनेषि
áneṣi
अनेष्वहि
áneṣvahi
अनेष्महि
áneṣmahi
Injunctive
Third नैषीत् / नैः¹
naíṣīt / naíḥ¹
नैष्टाम्
naíṣṭām
नैषुः
naíṣuḥ
नेष्ट
néṣṭa
नेषाताम्
néṣātām
नेषत
néṣata
Second नैषीः / नैः¹
naíṣīḥ / naíḥ¹
नैष्टम्
naíṣṭam
नैष्ट
naíṣṭa
नेष्ठाः
néṣṭhāḥ
नेषाथाम्
néṣāthām
नेढ्वम्
néḍhvam
First नैषम्
naíṣam
नैष्व
naíṣva
नैष्म
naíṣma
नेषि
néṣi
नेष्वहि
néṣvahi
नेष्महि
néṣmahi
Subjunctive
Third नेषत् / नेषति
néṣat / néṣati
नेषतः
néṣataḥ
नेषन्
néṣan
नेषते / नेषातै
néṣate / néṣātai
नेषैते
néṣaite
नेषन्त
néṣanta
Second नेषः / नेषसि
néṣaḥ / néṣasi
नेषथः
néṣathaḥ
नेषथ
néṣatha
नेषसे / नेषासै
néṣase / néṣāsai
नेषैथे
néṣaithe
नेषध्वे / नेषाध्वै
néṣadhve / néṣādhvai
First नेषाणि
néṣāṇi
नेषाव
néṣāva
नेषाम
néṣāma
नेषै
néṣai
नेषावहै
néṣāvahai
नेषामहे / नेषामहै
néṣāmahe / néṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic