अप्राक्षीत्

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-European *prḗḱ-s-t ~ *préḱ-s-n̥t, s-aorist of *preḱ- (to ask).

Pronunciation

edit

Verb

edit

अप्राक्षीत् (áprākṣīt) third-singular indicative (type UP, aorist, root प्रछ्)

  1. aorist of प्रछ् (prach, to ask)

Conjugation

edit
Aorist: अप्राक्षीत् (áprākṣīt) or अप्राट् (áprāṭ), अप्रष्ट (ápraṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अप्राक्षीत् / अप्राट्¹
áprākṣīt / áprāṭ¹
अप्राष्टाम्
áprāṣṭām
अप्राक्षुः
áprākṣuḥ
अप्रष्ट
ápraṣṭa
अप्रक्षाताम्
áprakṣātām
अप्रक्षत
áprakṣata
Second अप्राक्षीः / अप्राट्¹
áprākṣīḥ / áprāṭ¹
अप्राष्टम्
áprāṣṭam
अप्राष्ट
áprāṣṭa
अप्रष्ठाः
ápraṣṭhāḥ
अप्रक्षाथाम्
áprakṣāthām
अप्रड्ढ्वम्
ápraḍḍhvam
First अप्राक्षम्
áprākṣam
अप्राक्ष्व
áprākṣva
अप्राक्ष्म
áprākṣma
अप्रक्षि
áprakṣi
अप्रक्ष्वहि
áprakṣvahi
अप्रक्ष्महि
áprakṣmahi
Injunctive
Third प्राक्षीत् / प्राट्¹
prā́kṣīt / prā́ṭ¹
प्राष्टाम्
prā́ṣṭām
प्राक्षुः
prā́kṣuḥ
प्रष्ट
práṣṭa
प्रक्षाताम्
prákṣātām
प्रक्षत
prákṣata
Second प्राक्षीः / प्राट्¹
prā́kṣīḥ / prā́ṭ¹
प्राष्टम्
prā́ṣṭam
प्राष्ट
prā́ṣṭa
प्रष्ठाः
práṣṭhāḥ
प्रक्षाथाम्
prákṣāthām
प्रड्ढ्वम्
práḍḍhvam
First प्राक्षम्
prā́kṣam
प्राक्ष्व
prā́kṣva
प्राक्ष्म
prā́kṣma
प्रक्षि
prákṣi
प्रक्ष्वहि
prákṣvahi
प्रक्ष्महि
prákṣmahi
Subjunctive
Third प्रक्षत् / प्रक्षति
prákṣat / prákṣati
प्रक्षतः
prákṣataḥ
प्रक्षन्
prákṣan
प्रक्षते / प्रक्षातै
prákṣate / prákṣātai
प्रक्षैते
prákṣaite
प्रक्षन्त
prákṣanta
Second प्रक्षः / प्रक्षसि
prákṣaḥ / prákṣasi
प्रक्षथः
prákṣathaḥ
प्रक्षथ
prákṣatha
प्रक्षसे / प्रक्षासै
prákṣase / prákṣāsai
प्रक्षैथे
prákṣaithe
प्रक्षध्वे / प्रक्षाध्वै
prákṣadhve / prákṣādhvai
First प्रक्षाणि
prákṣāṇi
प्रक्षाव
prákṣāva
प्रक्षाम
prákṣāma
प्रक्षै
prákṣai
प्रक्षावहै
prákṣāvahai
प्रक्षामहे / प्रक्षामहै
prákṣāmahe / prákṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic

References

edit