अभार्षीत्

Sanskrit

edit

Alternative forms

edit

Pronunciation

edit

Verb

edit

अभार्षीत् (ábhārṣīt) third-singular present indicative (root भृ, type P, aorist)

  1. aorist of भृ (bhṛ)

Conjugation

edit
Aorist: अभार्षीत् (ábhārṣīt) or अभाः (ábhāḥ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभार्षीत् / अभाः¹
ábhārṣīt / ábhāḥ¹
अभार्ष्टाम्
ábhārṣṭām
अभार्षुः
ábhārṣuḥ
-
-
-
-
-
-
Second अभार्षीः / अभाः¹
ábhārṣīḥ / ábhāḥ¹
अभार्ष्टम्
ábhārṣṭam
अभार्ष्ट
ábhārṣṭa
-
-
-
-
-
-
First अभार्षम्
ábhārṣam
अभार्ष्व
ábhārṣva
अभार्ष्म
ábhārṣma
-
-
-
-
-
-
Notes
  • ¹Vedic