अलाबुका

Sanskrit

edit

Pronunciation

edit

Noun

edit

अलाबुका (alābukā) stemf

  1. Alternative form of अलाबु (alābu)

Declension

edit
Feminine ā-stem declension of अलाबुका (alābukā)
Singular Dual Plural
Nominative अलाबुका
alābukā
अलाबुके
alābuke
अलाबुकाः
alābukāḥ
Vocative अलाबुके
alābuke
अलाबुके
alābuke
अलाबुकाः
alābukāḥ
Accusative अलाबुकाम्
alābukām
अलाबुके
alābuke
अलाबुकाः
alābukāḥ
Instrumental अलाबुकया / अलाबुका¹
alābukayā / alābukā¹
अलाबुकाभ्याम्
alābukābhyām
अलाबुकाभिः
alābukābhiḥ
Dative अलाबुकायै
alābukāyai
अलाबुकाभ्याम्
alābukābhyām
अलाबुकाभ्यः
alābukābhyaḥ
Ablative अलाबुकायाः / अलाबुकायै²
alābukāyāḥ / alābukāyai²
अलाबुकाभ्याम्
alābukābhyām
अलाबुकाभ्यः
alābukābhyaḥ
Genitive अलाबुकायाः / अलाबुकायै²
alābukāyāḥ / alābukāyai²
अलाबुकयोः
alābukayoḥ
अलाबुकानाम्
alābukānām
Locative अलाबुकायाम्
alābukāyām
अलाबुकयोः
alābukayoḥ
अलाबुकासु
alābukāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas