अलेकिष्यत्

Sanskrit edit

Alternative forms edit

Verb edit

अलेकिष्यत् (alekiṣyat) third-singular present indicative (root लिख्, type P, conditional)

  1. conditional of लिख् (likh)

Conjugation edit

Conditional: अलेकिष्यत् (álekiṣyat)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अलेकिष्यत्
álekiṣyat
अलेकिष्यताम्
álekiṣyatām
अलेकिष्यन्
álekiṣyan
-
-
-
-
-
-
Second अलेकिष्यः
álekiṣyaḥ
अलेकिष्यतम्
álekiṣyatam
अलेकिष्यत
álekiṣyata
-
-
-
-
-
-
First अलेकिष्यम्
álekiṣyam
अलेकिष्याव
álekiṣyāva
अलेकिष्याम
álekiṣyāma
-
-
-
-
-
-