अवार्क्षीत्

Sanskrit

edit

Alternative forms

edit

Pronunciation

edit

Verb

edit

अवार्क्षीत् (ávārkṣīt) third-singular indicative (type UP, aorist, root वृज्)

  1. aorist of वृज् (vṛj, to bend)

Conjugation

edit
Aorist: अवार्क्षीत् (ávārkṣīt) or अवार्क् (ávārk), अवृक्त (ávṛkta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवार्क्षीत् / अवार्क्¹
ávārkṣīt / ávārk¹
अवार्क्ताम्
ávārktām
अवार्क्षुः
ávārkṣuḥ
अवृक्त
ávṛkta
अवृक्षाताम्
ávṛkṣātām
अवृक्षत
ávṛkṣata
Second अवार्क्षीः / अवार्क्¹
ávārkṣīḥ / ávārk¹
अवार्क्तम्
ávārktam
अवार्क्त
ávārkta
अवृक्थाः
ávṛkthāḥ
अवृक्षाथाम्
ávṛkṣāthām
अवृग्ध्वम्
ávṛgdhvam
First अवार्क्षम्
ávārkṣam
अवार्क्ष्व
ávārkṣva
अवार्क्ष्म
ávārkṣma
अवृक्षि
ávṛkṣi
अवृक्ष्वहि
ávṛkṣvahi
अवृक्ष्महि
ávṛkṣmahi
Injunctive
Third वार्क्षीत् / वार्क्¹
vā́rkṣīt / vā́rk¹
वार्क्ताम्
vā́rktām
वार्क्षुः
vā́rkṣuḥ
वृक्त
vṛ́kta
वृक्षाताम्
vṛ́kṣātām
वृक्षत
vṛ́kṣata
Second वार्क्षीः / वार्क्¹
vā́rkṣīḥ / vā́rk¹
वार्क्तम्
vā́rktam
वार्क्त
vā́rkta
वृक्थाः
vṛ́kthāḥ
वृक्षाथाम्
vṛ́kṣāthām
वृग्ध्वम्
vṛ́gdhvam
First वार्क्षम्
vā́rkṣam
वार्क्ष्व
vā́rkṣva
वार्क्ष्म
vā́rkṣma
वृक्षि
vṛ́kṣi
वृक्ष्वहि
vṛ́kṣvahi
वृक्ष्महि
vṛ́kṣmahi
Subjunctive
Third वर्क्षत् / वर्क्षति
várkṣat / várkṣati
वर्क्षतः
várkṣataḥ
वर्क्षन्
várkṣan
- - -
Second वर्क्षः / वर्क्षसि
várkṣaḥ / várkṣasi
वर्क्षथः
várkṣathaḥ
वर्क्षथ
várkṣatha
- - -
First वर्क्षाणि
várkṣāṇi
वर्क्षाव
várkṣāva
वर्क्षाम
várkṣāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic