अविद्या

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

अ- (a-, no) +‎ विद्या (vidyā́, knowledge)

Pronunciation

edit

Noun

edit

अविद्या (ávidyā) stemf

  1. ignorance, particularly in spiritual or religious matters
  2. (Vedanta) illusion, māyā (Buddh.)

Declension

edit
Feminine ā-stem declension of अविद्या (ávidyā)
Singular Dual Plural
Nominative अविद्या
ávidyā
अविद्ये
ávidye
अविद्याः
ávidyāḥ
Vocative अविद्ये
ávidye
अविद्ये
ávidye
अविद्याः
ávidyāḥ
Accusative अविद्याम्
ávidyām
अविद्ये
ávidye
अविद्याः
ávidyāḥ
Instrumental अविद्यया / अविद्या¹
ávidyayā / ávidyā¹
अविद्याभ्याम्
ávidyābhyām
अविद्याभिः
ávidyābhiḥ
Dative अविद्यायै
ávidyāyai
अविद्याभ्याम्
ávidyābhyām
अविद्याभ्यः
ávidyābhyaḥ
Ablative अविद्यायाः / अविद्यायै²
ávidyāyāḥ / ávidyāyai²
अविद्याभ्याम्
ávidyābhyām
अविद्याभ्यः
ávidyābhyaḥ
Genitive अविद्यायाः / अविद्यायै²
ávidyāyāḥ / ávidyāyai²
अविद्ययोः
ávidyayoḥ
अविद्यानाम्
ávidyānām
Locative अविद्यायाम्
ávidyāyām
अविद्ययोः
ávidyayoḥ
अविद्यासु
ávidyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Tocharian B: avidyä

References

edit