आथर्वण

Sanskrit

edit

Adjective

edit

आथर्वण (ātharvaṇa)

  1. of or relating to Atharvan or the Atharvanas (AV., Āp., etc.)

Declension

edit
Masculine a-stem declension of आथर्वण
Nom. sg. आथर्वणः (ātharvaṇaḥ)
Gen. sg. आथर्वणस्य (ātharvaṇasya)
Singular Dual Plural
Nominative आथर्वणः (ātharvaṇaḥ) आथर्वणौ (ātharvaṇau) आथर्वणाः (ātharvaṇāḥ)
Vocative आथर्वण (ātharvaṇa) आथर्वणौ (ātharvaṇau) आथर्वणाः (ātharvaṇāḥ)
Accusative आथर्वणम् (ātharvaṇam) आथर्वणौ (ātharvaṇau) आथर्वणान् (ātharvaṇān)
Instrumental आथर्वणेन (ātharvaṇena) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणैः (ātharvaṇaiḥ)
Dative आथर्वणाय (ātharvaṇāya) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणेभ्यः (ātharvaṇebhyaḥ)
Ablative आथर्वणात् (ātharvaṇāt) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणेभ्यः (ātharvaṇebhyaḥ)
Genitive आथर्वणस्य (ātharvaṇasya) आथर्वणयोः (ātharvaṇayoḥ) आथर्वणानाम् (ātharvaṇānām)
Locative आथर्वणे (ātharvaṇe) आथर्वणयोः (ātharvaṇayoḥ) आथर्वणेषु (ātharvaṇeṣu)
Feminine ī-stem declension of आथर्वण
Nom. sg. आथर्वणी (ātharvaṇī)
Gen. sg. आथर्वण्याः (ātharvaṇyāḥ)
Singular Dual Plural
Nominative आथर्वणी (ātharvaṇī) आथर्वण्यौ (ātharvaṇyau) आथर्वण्यः (ātharvaṇyaḥ)
Vocative आथर्वणि (ātharvaṇi) आथर्वण्यौ (ātharvaṇyau) आथर्वण्यः (ātharvaṇyaḥ)
Accusative आथर्वणीम् (ātharvaṇīm) आथर्वण्यौ (ātharvaṇyau) आथर्वणीः (ātharvaṇīḥ)
Instrumental आथर्वण्या (ātharvaṇyā) आथर्वणीभ्याम् (ātharvaṇībhyām) आथर्वणीभिः (ātharvaṇībhiḥ)
Dative आथर्वण्यै (ātharvaṇyai) आथर्वणीभ्याम् (ātharvaṇībhyām) आथर्वणीभ्यः (ātharvaṇībhyaḥ)
Ablative आथर्वण्याः (ātharvaṇyāḥ) आथर्वणीभ्याम् (ātharvaṇībhyām) आथर्वणीभ्यः (ātharvaṇībhyaḥ)
Genitive आथर्वण्याः (ātharvaṇyāḥ) आथर्वण्योः (ātharvaṇyoḥ) आथर्वणीनाम् (ātharvaṇīnām)
Locative आथर्वण्याम् (ātharvaṇyām) आथर्वण्योः (ātharvaṇyoḥ) आथर्वणीषु (ātharvaṇīṣu)
Neuter a-stem declension of आथर्वण
Nom. sg. आथर्वणम् (ātharvaṇam)
Gen. sg. आथर्वणस्य (ātharvaṇasya)
Singular Dual Plural
Nominative आथर्वणम् (ātharvaṇam) आथर्वणे (ātharvaṇe) आथर्वणानि (ātharvaṇāni)
Vocative आथर्वण (ātharvaṇa) आथर्वणे (ātharvaṇe) आथर्वणानि (ātharvaṇāni)
Accusative आथर्वणम् (ātharvaṇam) आथर्वणे (ātharvaṇe) आथर्वणानि (ātharvaṇāni)
Instrumental आथर्वणेन (ātharvaṇena) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणैः (ātharvaṇaiḥ)
Dative आथर्वणाय (ātharvaṇāya) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणेभ्यः (ātharvaṇebhyaḥ)
Ablative आथर्वणात् (ātharvaṇāt) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणेभ्यः (ātharvaṇebhyaḥ)
Genitive आथर्वणस्य (ātharvaṇasya) आथर्वणयोः (ātharvaṇayoḥ) आथर्वणानाम् (ātharvaṇānām)
Locative आथर्वणे (ātharvaṇe) आथर्वणयोः (ātharvaṇayoḥ) आथर्वणेषु (ātharvaṇeṣu)

Noun

edit

आथर्वण (ātharvaṇa) stemm

  1. a descendant of Atharvan (RV., AV., TS., etc.)
  2. an Atharvan priest, a priest who performs the rites described in the Atharvaveda (MBh.)
  3. the Atharvaveda (ChUp., etc.)
  4. name of a text belonging to the Atharvaveda

Declension

edit
Masculine a-stem declension of आथर्वण
Nom. sg. आथर्वणः (ātharvaṇaḥ)
Gen. sg. आथर्वणस्य (ātharvaṇasya)
Singular Dual Plural
Nominative आथर्वणः (ātharvaṇaḥ) आथर्वणौ (ātharvaṇau) आथर्वणाः (ātharvaṇāḥ)
Vocative आथर्वण (ātharvaṇa) आथर्वणौ (ātharvaṇau) आथर्वणाः (ātharvaṇāḥ)
Accusative आथर्वणम् (ātharvaṇam) आथर्वणौ (ātharvaṇau) आथर्वणान् (ātharvaṇān)
Instrumental आथर्वणेन (ātharvaṇena) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणैः (ātharvaṇaiḥ)
Dative आथर्वणाय (ātharvaṇāya) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणेभ्यः (ātharvaṇebhyaḥ)
Ablative आथर्वणात् (ātharvaṇāt) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणेभ्यः (ātharvaṇebhyaḥ)
Genitive आथर्वणस्य (ātharvaṇasya) आथर्वणयोः (ātharvaṇayoḥ) आथर्वणानाम् (ātharvaṇānām)
Locative आथर्वणे (ātharvaṇe) आथर्वणयोः (ātharvaṇayoḥ) आथर्वणेषु (ātharvaṇeṣu)

Noun

edit

आथर्वण (ātharvaṇa) stemn

  1. name of various samans
  2. the Atharvanas
  3. the room at which a sacrificer is informed of the completion of sacrificial rites by the officiating priest (L.)

Declension

edit
Neuter a-stem declension of आथर्वण
Nom. sg. आथर्वणम् (ātharvaṇam)
Gen. sg. आथर्वणस्य (ātharvaṇasya)
Singular Dual Plural
Nominative आथर्वणम् (ātharvaṇam) आथर्वणे (ātharvaṇe) आथर्वणानि (ātharvaṇāni)
Vocative आथर्वण (ātharvaṇa) आथर्वणे (ātharvaṇe) आथर्वणानि (ātharvaṇāni)
Accusative आथर्वणम् (ātharvaṇam) आथर्वणे (ātharvaṇe) आथर्वणानि (ātharvaṇāni)
Instrumental आथर्वणेन (ātharvaṇena) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणैः (ātharvaṇaiḥ)
Dative आथर्वणाय (ātharvaṇāya) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणेभ्यः (ātharvaṇebhyaḥ)
Ablative आथर्वणात् (ātharvaṇāt) आथर्वणाभ्याम् (ātharvaṇābhyām) आथर्वणेभ्यः (ātharvaṇebhyaḥ)
Genitive आथर्वणस्य (ātharvaṇasya) आथर्वणयोः (ātharvaṇayoḥ) आथर्वणानाम् (ātharvaṇānām)
Locative आथर्वणे (ātharvaṇe) आथर्वणयोः (ātharvaṇayoḥ) आथर्वणेषु (ātharvaṇeṣu)

References

edit