आनापानस्मृति

Sanskrit edit

Alternative scripts edit

Etymology edit

Tatpuruṣa compound of आनापान (ānāpāna, breath) +‎ स्मृति (smṛti, remembrance).

Pronunciation edit

Noun edit

आनापानस्मृति (ānāpānasmṛti) stemf (Buddhist Hybrid Sanskrit)

  1. mindfulness of breathing (a meditation exercise)
    • Udānavarga :
      आनापानस्मृतिर्यस्य परिपूर्णा सुभाविता ।
      अनुपूर्वं परिजिता यथा बुद्धेन देशिता ।
      स इमं भासते लोकमभ्रमुक्त इव चन्द्रमाः ॥
      ānāpānasmṛtiryasya paripūrṇā subhāvitā.
      anupūrvaṃ parijitā yathā buddhena deśitā.
      sa imaṃ bhāsate lokamabhramukta iva candramāḥ.
      It is the teaching of the Buddha, that whoever has mindfulness of breathing, and who goes on through the different stages (of meditation), his mind well composed, will reach perfection, as the moon, when free from clouds, illuminate the whole world.

Declension edit

Feminine i-stem declension of आनापानस्मृति (ānāpānasmṛti)
Singular Dual Plural
Nominative आनापानस्मृतिः
ānāpānasmṛtiḥ
आनापानस्मृती
ānāpānasmṛtī
आनापानस्मृतयः
ānāpānasmṛtayaḥ
Vocative आनापानस्मृते
ānāpānasmṛte
आनापानस्मृती
ānāpānasmṛtī
आनापानस्मृतयः
ānāpānasmṛtayaḥ
Accusative आनापानस्मृतिम्
ānāpānasmṛtim
आनापानस्मृती
ānāpānasmṛtī
आनापानस्मृतीः
ānāpānasmṛtīḥ
Instrumental आनापानस्मृत्या
ānāpānasmṛtyā
आनापानस्मृतिभ्याम्
ānāpānasmṛtibhyām
आनापानस्मृतिभिः
ānāpānasmṛtibhiḥ
Dative आनापानस्मृतये / आनापानस्मृत्यै¹
ānāpānasmṛtaye / ānāpānasmṛtyai¹
आनापानस्मृतिभ्याम्
ānāpānasmṛtibhyām
आनापानस्मृतिभ्यः
ānāpānasmṛtibhyaḥ
Ablative आनापानस्मृतेः / आनापानस्मृत्याः¹
ānāpānasmṛteḥ / ānāpānasmṛtyāḥ¹
आनापानस्मृतिभ्याम्
ānāpānasmṛtibhyām
आनापानस्मृतिभ्यः
ānāpānasmṛtibhyaḥ
Genitive आनापानस्मृतेः / आनापानस्मृत्याः¹
ānāpānasmṛteḥ / ānāpānasmṛtyāḥ¹
आनापानस्मृत्योः
ānāpānasmṛtyoḥ
आनापानस्मृतीनाम्
ānāpānasmṛtīnām
Locative आनापानस्मृतौ / आनापानस्मृत्याम्¹
ānāpānasmṛtau / ānāpānasmṛtyām¹
आनापानस्मृत्योः
ānāpānasmṛtyoḥ
आनापानस्मृतिषु
ānāpānasmṛtiṣu
Notes
  • ¹Later Sanskrit

Descendants edit

  • Tocharian B: ānāpānasmrti

References edit