Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From आयु (āyu, age).

Pronunciation

edit

Noun

edit

आयुष (āyuṣa) stemn

  1. lifespan

Declension

edit
Neuter a-stem declension of आयुष (āyuṣa)
Singular Dual Plural
Nominative आयुषम्
āyuṣam
आयुषे
āyuṣe
आयुषाणि / आयुषा¹
āyuṣāṇi / āyuṣā¹
Vocative आयुष
āyuṣa
आयुषे
āyuṣe
आयुषाणि / आयुषा¹
āyuṣāṇi / āyuṣā¹
Accusative आयुषम्
āyuṣam
आयुषे
āyuṣe
आयुषाणि / आयुषा¹
āyuṣāṇi / āyuṣā¹
Instrumental आयुषेण
āyuṣeṇa
आयुषाभ्याम्
āyuṣābhyām
आयुषैः / आयुषेभिः¹
āyuṣaiḥ / āyuṣebhiḥ¹
Dative आयुषाय
āyuṣāya
आयुषाभ्याम्
āyuṣābhyām
आयुषेभ्यः
āyuṣebhyaḥ
Ablative आयुषात्
āyuṣāt
आयुषाभ्याम्
āyuṣābhyām
आयुषेभ्यः
āyuṣebhyaḥ
Genitive आयुषस्य
āyuṣasya
आयुषयोः
āyuṣayoḥ
आयुषाणाम्
āyuṣāṇām
Locative आयुषे
āyuṣe
आयुषयोः
āyuṣayoḥ
आयुषेषु
āyuṣeṣu
Notes
  • ¹Vedic

Descendants

edit
  • Gujarati: આયુષ (āyuṣ) (learned)
  • Gujarati: આયખું (āyakhũ) (semi-learned)
  • Old Javanese: āyuṣa