इस्लामधर्म

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From इस्लाम (islāma, Islam) +‎ धर्म (dhárma, religion).

Pronunciation

edit

Noun

edit

इस्लामधर्म (islāmadharma) stemm

  1. (neologism) Islam

Declension

edit
Masculine a-stem declension of इस्लामधर्म
singular dual plural
nominative इस्लामधर्मः (islāmadharmaḥ) इस्लामधर्मौ (islāmadharmau)
इस्लामधर्मा¹ (islāmadharmā¹)
इस्लामधर्माः (islāmadharmāḥ)
इस्लामधर्मासः¹ (islāmadharmāsaḥ¹)
vocative इस्लामधर्म (islāmadharma) इस्लामधर्मौ (islāmadharmau)
इस्लामधर्मा¹ (islāmadharmā¹)
इस्लामधर्माः (islāmadharmāḥ)
इस्लामधर्मासः¹ (islāmadharmāsaḥ¹)
accusative इस्लामधर्मम् (islāmadharmam) इस्लामधर्मौ (islāmadharmau)
इस्लामधर्मा¹ (islāmadharmā¹)
इस्लामधर्मान् (islāmadharmān)
instrumental इस्लामधर्मेण (islāmadharmeṇa) इस्लामधर्माभ्याम् (islāmadharmābhyām) इस्लामधर्मैः (islāmadharmaiḥ)
इस्लामधर्मेभिः¹ (islāmadharmebhiḥ¹)
dative इस्लामधर्माय (islāmadharmāya) इस्लामधर्माभ्याम् (islāmadharmābhyām) इस्लामधर्मेभ्यः (islāmadharmebhyaḥ)
ablative इस्लामधर्मात् (islāmadharmāt) इस्लामधर्माभ्याम् (islāmadharmābhyām) इस्लामधर्मेभ्यः (islāmadharmebhyaḥ)
genitive इस्लामधर्मस्य (islāmadharmasya) इस्लामधर्मयोः (islāmadharmayoḥ) इस्लामधर्माणाम् (islāmadharmāṇām)
locative इस्लामधर्मे (islāmadharme) इस्लामधर्मयोः (islāmadharmayoḥ) इस्लामधर्मेषु (islāmadharmeṣu)
  • ¹Vedic