उपाख्यान

Sanskrit

edit

Alternative forms

edit

Noun

edit

उपाख्यान (upākhyāna) stemn

  1. account, relation of an event (BhP.)
  2. subordinate tale or story, episode (MBh., Hit., etc.)

Declension

edit
Neuter a-stem declension of उपाख्यान
Nom. sg. उपाख्यानम् (upākhyānam)
Gen. sg. उपाख्यानस्य (upākhyānasya)
Singular Dual Plural
Nominative उपाख्यानम् (upākhyānam) उपाख्याने (upākhyāne) उपाख्यानानि (upākhyānāni)
Vocative उपाख्यान (upākhyāna) उपाख्याने (upākhyāne) उपाख्यानानि (upākhyānāni)
Accusative उपाख्यानम् (upākhyānam) उपाख्याने (upākhyāne) उपाख्यानानि (upākhyānāni)
Instrumental उपाख्यानेन (upākhyānena) उपाख्यानाभ्याम् (upākhyānābhyām) उपाख्यानैः (upākhyānaiḥ)
Dative उपाख्यानाय (upākhyānāya) उपाख्यानाभ्याम् (upākhyānābhyām) उपाख्यानेभ्यः (upākhyānebhyaḥ)
Ablative उपाख्यानात् (upākhyānāt) उपाख्यानाभ्याम् (upākhyānābhyām) उपाख्यानेभ्यः (upākhyānebhyaḥ)
Genitive उपाख्यानस्य (upākhyānasya) उपाख्यानयोः (upākhyānayoḥ) उपाख्यानानाम् (upākhyānānām)
Locative उपाख्याने (upākhyāne) उपाख्यानयोः (upākhyānayoḥ) उपाख्यानेषु (upākhyāneṣu)

Descendants

edit
  • Telugu: ఉపాఖ్యానము (upākhyānamu)

References

edit