Sanskrit

edit

Etymology

edit

Inherited from Proto-Indo-Aryan *uẓḍʰíṣ, from Proto-Indo-Iranian *uždʰíš, from Proto-Indo-European *wéǵʰ-tis ~ *uǵʰ-téy-s. Cognate with Latin vectis.

Pronunciation

edit

Noun

edit

ऊढि (ūḍhi) stemf

  1. the act of carrying or bearing
  2. the act of bringing

Declension

edit
Feminine i-stem declension of ऊढि (ūḍhi)
Singular Dual Plural
Nominative ऊढिः
ūḍhiḥ
ऊढी
ūḍhī
ऊढयः
ūḍhayaḥ
Vocative ऊढे
ūḍhe
ऊढी
ūḍhī
ऊढयः
ūḍhayaḥ
Accusative ऊढिम्
ūḍhim
ऊढी
ūḍhī
ऊढीः
ūḍhīḥ
Instrumental ऊढ्या / ऊढी¹
ūḍhyā / ūḍhī¹
ऊढिभ्याम्
ūḍhibhyām
ऊढिभिः
ūḍhibhiḥ
Dative ऊढये / ऊढ्यै² / ऊढी¹
ūḍhaye / ūḍhyai² / ūḍhī¹
ऊढिभ्याम्
ūḍhibhyām
ऊढिभ्यः
ūḍhibhyaḥ
Ablative ऊढेः / ऊढ्याः² / ऊढ्यै³
ūḍheḥ / ūḍhyāḥ² / ūḍhyai³
ऊढिभ्याम्
ūḍhibhyām
ऊढिभ्यः
ūḍhibhyaḥ
Genitive ऊढेः / ऊढ्याः² / ऊढ्यै³
ūḍheḥ / ūḍhyāḥ² / ūḍhyai³
ऊढ्योः
ūḍhyoḥ
ऊढीनाम्
ūḍhīnām
Locative ऊढौ / ऊढ्याम्² / ऊढा¹
ūḍhau / ūḍhyām² / ūḍhā¹
ऊढ्योः
ūḍhyoḥ
ऊढिषु
ūḍhiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

edit