Sanskrit edit

Alternative forms edit

Etymology edit

Ultimately from Proto-Indo-European *h₁ówHdʰr̥ (udder), whence also the r-stem ऊधर् (ūdhar) which see for cognates.

Pronunciation edit

Noun edit

ऊधस् (ū́dhas) stemm or n

  1. the udder of any female, breast, bosom
  2. the night

Usage notes edit

In classical Sanskrit the stem उधन् (udhan) appears only in the feminine of an adjective compound, while the original heteroclitic r/n paradigm has been preserved in Vedic; compare nominative and genitive singular ऊधर् (ū́dhar) ~ ऊधन् (ū́dhnas).

Declension edit

Masculine as-stem declension of ऊधस् (ū́dhas)
Singular Dual Plural
Nominative ऊधाः
ū́dhāḥ
ऊधसौ / ऊधसा¹
ū́dhasau / ū́dhasā¹
ऊधसः / ऊधाः¹
ū́dhasaḥ / ū́dhāḥ¹
Vocative ऊधः
ū́dhaḥ
ऊधसौ / ऊधसा¹
ū́dhasau / ū́dhasā¹
ऊधसः / ऊधाः¹
ū́dhasaḥ / ū́dhāḥ¹
Accusative ऊधसम् / ऊधाम्¹
ū́dhasam / ū́dhām¹
ऊधसौ / ऊधसा¹
ū́dhasau / ū́dhasā¹
ऊधसः / ऊधाः¹
ū́dhasaḥ / ū́dhāḥ¹
Instrumental ऊधसा
ū́dhasā
ऊधोभ्याम्
ū́dhobhyām
ऊधोभिः
ū́dhobhiḥ
Dative ऊधसे
ū́dhase
ऊधोभ्याम्
ū́dhobhyām
ऊधोभ्यः
ū́dhobhyaḥ
Ablative ऊधसः
ū́dhasaḥ
ऊधोभ्याम्
ū́dhobhyām
ऊधोभ्यः
ū́dhobhyaḥ
Genitive ऊधसः
ū́dhasaḥ
ऊधसोः
ū́dhasoḥ
ऊधसाम्
ū́dhasām
Locative ऊधसि
ū́dhasi
ऊधसोः
ū́dhasoḥ
ऊधःसु
ū́dhaḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of ऊधस् (ū́dhas)
Singular Dual Plural
Nominative ऊधः
ū́dhaḥ
ऊधसी
ū́dhasī
ऊधांसि
ū́dhāṃsi
Vocative ऊधः
ū́dhaḥ
ऊधसी
ū́dhasī
ऊधांसि
ū́dhāṃsi
Accusative ऊधः
ū́dhaḥ
ऊधसी
ū́dhasī
ऊधांसि
ū́dhāṃsi
Instrumental ऊधसा
ū́dhasā
ऊधोभ्याम्
ū́dhobhyām
ऊधोभिः
ū́dhobhiḥ
Dative ऊधसे
ū́dhase
ऊधोभ्याम्
ū́dhobhyām
ऊधोभ्यः
ū́dhobhyaḥ
Ablative ऊधसः
ū́dhasaḥ
ऊधोभ्याम्
ū́dhobhyām
ऊधोभ्यः
ū́dhobhyaḥ
Genitive ऊधसः
ū́dhasaḥ
ऊधसोः
ū́dhasoḥ
ऊधसाम्
ū́dhasām
Locative ऊधसि
ū́dhasi
ऊधसोः
ū́dhasoḥ
ऊधःसु
ū́dhaḥsu

Derived terms edit